SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अग्र अभिधान-व्युत्पत्ति अग्र.न.-११८३-२नी सभाग *अग्रंकरीरवृक्षादेः अग्र-न.-१४३८-प्रधान, श्रेष्ठ मुख्य, प्रकृष्ट, प्रमुख, प्रवर्ह वयं, वरेण्य, प्रवर, पुरोग, अनुत्तर, प्राग्रहर, प्रवेक प्रधान, अग्रेसर, उत्तम, ग्रामणी, अग्रणी, अग्रिम, जात्य, अग्रय, अनुत्तम, अनवरयं, वराय, वर,प्रष्ठ, पराओं, पर, प्राग्रय, अग्रिय, अग्रीय __ *अगत्यत्र इति अग्रं "भीवृधि"-(उणा ३८७) इति रः। अग्र-न.-१४५९ पले आद्य, आदिम, पौरस्त्य, प्रथम, पूर्व, आदि [प्राकू शि. १३०] * अगतीति अग्र, प्राग् अपि । (अग्रज)-५-९ प.)-उभी वाय श मनाવવા વપરાતે શબ્દ अग्रज-धु-५५२-मोटामा ज्येष्ठ, पित्र्य, पूर्वज, [अग्रिम शि.४४] । * अग्रे जातोऽग्रजः, "क्वचित" (५।१।३७१) इतिः यौगिकत्वादग्रिमोऽपि । अग्रज-धु-८१२-ब्राह्मण ब्राह्मण, त्रयीमुख, भूदेव, वाडव विप्र,द्विजाति, द्विजन्मन् , द्विज, अग्रजाति, अग्रजन्मन्. वर्णज्येष्ट. सूत्रकण्ठ, षट्कर्मन् मुखसम्भव, वेदगर्भन् शमीगर्भ, सावित्र, मैत्र, एतस, [ब्रह्मन् शि. ७१] *अग्रेऽग्राद् वाजातः इति अग्रजः । अग्रजङ्घा-स्त्री- ६१५-यानी अग्रभाग प्रतिजङ्घा । *जङ्घायाः अग्रभागोऽग्रजङ्गा । अग्रजन्मन्-पु-८१२-शायण द्र०अग्रजशब्दः । *अग्रे, आदौ, अग्राद् मुखाद् वा जन्म अस्येति अग्रजन्मा। अग्रजाति-पु.-८१२-माझ! द्र० अग्रजशब्दः *अग्रे, आदौ अग्राद् मुखाद् वा जातिरस्येति अग्रजातिः । अग्रणी-५-१४३९-प्रधान, भुस्य द्र० अग्रशब्दः । * अयं नयति इति अग्रणीः । अग्रतःसर-पु-४९८ नाय पुरःसर, अग्रेसर, पुरोगम, पुरोगामिन् , पुरोग, प्रष्ठ; (अनेगू)। *अग्रतः सरतीति सरः, “पूरोऽग्रतो” (५। १ । १४०) इति टः । अग्रतम्-अ.-१५२९-मागण पुरसू, पुरस्तात्, पुरतम् *अग्रेऽग्रतः आद्यादित्वात् तसुः यथा-अग्रतःसरः। अग्रबीज -१२००-वनस्पतिना ६ ४२ पैहीना એક પ્રકાર कुरण्ट, (पारिभद्र)। *अग्रभागो बीजमुत्पत्ति कारणभेषां अग्रबीजाः । (अग्रमांस)-1. २३६-६४य, मुल्य मांस द्र० बुक्क शब्दः । अग्रयान न.-८००-भाभरानु५४२ नासीर । *अग्रेयानमस्येति अग्रयानम् । अग्रायणीय--.-२४७-मील पूर्वनु नाम सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्रं परिमाणं वर्ण्यते या तद् इति अग्रायणीयम् । अग्रिम-पु-५५१ (शि. ४४)-मोटामा द्र. अग्रजशब्दः । अग्रिम-न.-१४३९-प्रधान द्र० अगशब्दः । * अग्रे भव इति अग्रिमम् “पश्चादा" (६ । ३ । ७५) इति । 'अग्रिय-धु-१४३९-भुण्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy