SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोशः द्र० अग्निकारिकाशब्दः । *अग्नेः कार्यमग्निकार्यम् । अग्निचित् - . - ८३५ - अग्निहोत्री अग्निहोत्रन्, आहिताग्नि,[अग्न्याहित शि.७२ ] | * अग्नि चितवान् इति अग्निचित्, "अग्ने श्रेः " (५।१।१६४ ) इति क्विप् । (अग्निजन्मन) - ५.- २०९-अर्तिय द्र• अग्निभूशब्दः अग्निज्वाला स्त्री- ११५० धावडी द्र०धातकीशब्दः (अग्निद) - ५ - ३७२ - भरना आततायी [ आततायिन् । अग्निदेवा स्त्री(म. १. ) - १०९ - इति नक्षत्र कृत्तिका, बहुला | *अग्निदेव आसां इति अग्निदेवाः । अग्निभू-५-२०९-२४२ने। पुत्र ( प्रार्निव्य) स्कन्द, स्वामिन्, महासेन, सेनानी, शिखिवाहन, मयुररथ, षाण्मातुर, ब्रह्मचारिन् गङ्गासुत, उमासुत, कृत्तिकासुत, (गाङ्गेय पार्वतीनन्दन बाहुलेय) द्वादशाक्ष, महातेजस्, कुमार, षण्मुख, गुह विशाख, शक्तिभृद्, ( शक्तिपाणि) क्रौञ्चारि, तारकारि ( क्रौच्चादारण, तारकान्तक) शरभू, (शरजन्मन्, अग्निजन्मन् ) [करवीरक, सिद्धसेन, वैजयन्त, बालचर्य, दिगम्बर ३. ६३ ] *अग्निना भवतीति अग्निभूः । अग्निभूति - ५ - ३१ - मी गणधर नाम * अग्निरस्य भूयादिति अग्निभूतिः । अग्निरक्षण - १. ८३५ - मंत्र अग्निनु स्थापन अग्न्याधान, अग्निहोत्र | * अग्नेः रक्षणं इति अग्निरक्षणम् अग्निरज - ५ - १२०९ - गोणगाय द्र० अग्निकशब्दः । * अग्निवद् रज्यति इति अग्निरजः प्रपोदरादित्वात् । अग्निरेचक - ५ - ४६२ - शे. १०६-पित द्र० पित्तशब्दः Jain Education International अग्निवल्लभ ५ - ६४७ - राण यक्षधूप, बहुरुप, साला वेष्ट, सर्जमणि सर्जरस, रा, सर्वर । * अग्नेः वल्लभः इति अग्नि वल्लभः । अग्निवाह - ५ - ११०३ - घुमाउ [] धूम. वायुवाह, दहन केतन, अम्भस्सू, करमाल, स्तरी, जीमूतवाहिन् । *अग्निना उद्यते इति अग्निवाहः । अग्निसम्भव-५-६२.-२सधातु નામ अग्र रस, आहारतेजस्, सासव, आत्रेय, असुक्कर, घनधातु, मूलधातु, महाधातु *अग्नेः संभवतीति अग्नि संभवः । अग्निसिंहनन्दन- ५- ६९६ - सातमा वासुदेवतु दत्त । * अग्निसिंहस्य राज्ञो नन्दनः इति अग्निसिंहनन्दनः । अग्निहोत्र-न-भत्रपूर्व अग्निनु स्थापन अग्निरक्षण, अग्न्याधान * * अग्निहूयते ऽत्रेति अग्निहोत्रम् | अग्निहोत्रन् - - ८३५ - अग्निहोत्री द्र० अग्निचित्-शब्दः । * अग्निहोत्रमस्यातीति अग्निहोत्री । अग्नीन्धन - 1 - ८९१४ - विष वगेरे मापी अग्नि સળગાવવા તે. ० अग्निकारिकाशब्दः । * अग्निरिध्यतेऽस्मिन् इति अग्नीन्धनम् । अग्न्याधान - २-८३६ - अग्निहोत्र अग्निरक्षण, अग्निहोत्र । * अग्निराधीयतेऽस्मिन् इति अग्न्याधानम् । अग्न्याहित - ५ - ८३५ (शि.७२) अग्निहोत्री द्र० अग्निचित्शब्दः । अग्र - न. -१९२१ - शिमर, दोय शिरोनामन्, शिखर | * अगति इति अग्रम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy