SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ । प्रक्रिया कोशः द्र० अग्रशब्दः। 'अग्रीय'-.-१४३९-भुस्य __ -ट्र० अनशब्दः। (अग्रेगृ)-५-४९८-अग्रेसर द्र० अग्रतःसरशब्दः। अग्रेदिधिषू-धु-५२५-पुन रेस स्त्रीना બ્રાહ્મણપતિ *अग्रोऽनन्यभार्यत्वातू प्रधान दिधिपूर्यस्य सोऽग्रेदिधिषः समासान्तविधेरनित्यत्वात् कच् न भवति । अग्रेसर-धु-४९८-मागणयामनार द्र०अग्रतःसर शब्दः। *अग्रेसरति इति अग्रेसरः “पुरोऽग्रतोऽग्रेसत्ते: (५।१।१४०) इति टः। अग्रेसर-न.-१४३८-प्रधान द्र०अग्रशब्दः । *अग्ने सरतीति अग्रेसरम् । अग्रय-न.-१४३८-प्रधान द्र. अग्रशब्दः। *अनेसाधु अग्रयाम् । अघ-न-१३८५ -५५ ट्र० अंहसूशब्दः। *अमतीति अघ"मघाघरा” (उणा-११०) इतिघे निपात्यते, न जहाति वा अघयतीति वा। अघमर्षण-न.-८४४-सब पाप नाश ४२नार M५ ___ *अघं मृष्यते शोध्यतेऽनेनाऽघमर्षणम् अदैवत्यो मन्त्रः तज्जपो वा त्रिरात्रोपवासादिस्तूपचाराद अघ्न्या -स्त्री-१२६५ गाय गो, सौरमेयी, माहेयी, माहा 'मातृ', सुरभि, अर्जुनी, उस्त्रा रोहिणी, शृङ्गिणी, अनड्वाही. अनडुही, उषा, तम्पा, निलिम्पिका, तवा (तम्बा) *न हन्त्यध्या "सिक्या" (उणा-३६४) इति ये निपात्यते । अ. २ अदुर (अङ्क)-:-६-प.)-धावाया सभ्यथी सगाડાતે શબ્દ अङ्क-५-१०६-यक्ष चिह्न, लक्षण, लक्ष्मन् ,लाञ्छन, कलङ्क, अभिज्ञान। *अडक्यते अनेन इति अङ्कः । अङ्क-पु.-२८४-नाटय प्रम धनी र उक्रामणोन्मुखी सृष्टिर्जीवित प्राणा यासां ता उत्सृष्टिकाः शोचत्यः स्त्रियः ताभिरङ्कोऽङ्कन यस्य स उत्सृष्टिकाङ्कः तदेकदेशो अक; भीमवत् । अङ्क ५६०२ गाणे! उपस्थ, क्रोड, उत्सङ्ग । *अञ्चति तमित्यङ्कः। अङ्कति-.-११०७ (शे. १७२)-पवन द्र०अनिल शब्दः । (अङ्कपालि) सी-१५०७-मागिन द्र०अङ्कपाली शब्दः । अङ्कपाली-स्त्री-१५०७-मालिन आलिङ्गन, पदिष्वङ्ग, संश्लेष, उपगृहन, (अङ्कयालि), परीरम्भ, क्रोडीकृति, [परिरम्भ शि. १३१] । *अङ्कके पाल्यते इति अङ्कपालि: "स्वरेभ्य इ.” (उणा-६०६) छ्यामकपाली, अङ्के पालिरिति वा । अङ्किन-पु-२९३-मामा २५ पाय ते મૃદંગ (अङ्क्य)। * अङकोऽस्यास्तीति अङ्की । अङ्कुट-घु-१००५-यावी कुञ्चिका, कूचिका, साधारणी । * अङ्ग्यते इति अङकुटः "नकुंट"(उणा- १५५) इत्युटे निपात्यते । अङ्कुर-पु.-१११८-३ प्ररोह, अकूर, रोह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy