SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २५८ घाण्टिक अभिधानव्युत्पत्तिनन्त्यस्यां हिना इति घाटा 'घटाघाटा"- | घुटिक-धु-स्त्री-६१५-पानी मेडी, युटण. (उणा-१४१) इति निपात्यते । द्र० गुल्फशब्दः । घाण्टिक- (म. प.) पु-७९४ -हेव वगैरेनी मागण *घुटति इति घुटिकः “पापुलि"- (उणा-४१) ઘંટ વગાડી કહેનાર, સંભળાવનાર, ઘંટ વગાડી इति बहुवचनात् किदिकः । રાજા વગેરે ને જગાડનાર. घुण-'.-१२०३-बाना डी. चाक्रिक । काष्टकीट । *घण्टया चरन्ति इति घाण्टिकाः ये घण्टाघातेन घुणति इति घुणः । देवतायग्रे शंसन्ति ते श्रावकाख्याः । घुण्टक-धु-स्त्री-६१५-धुट, पानी मेरी. घात-घु-३७१-हिसा. द्रगुल्फशब्दः । द्र०अपासनशब्दः । *घुणत्यनेन इति घुण्टः, “घटाघाटा"-(उणाहनन इति घातः १४१) इति टे निपात्यते, के घुण्टकः । घातिन्-५-१० (५.)-वध्ययी सात श६ घुसण-1.-६४४-डेश२. જેમકે પુરઘાતી-શંકર द्र कुङ्कुमशब्दः । घातुक-धु-३६९-दिस४. *घृस्यतेऽनेनाङ्ग, धुंषते कान्ति करोतिवा इति हिंस्र, शराम । घुसणं "भ्रमतृण"-(उणा-१८६) इति णे निपात्यते । *हन्तीति घातुकः “शूकमगम''-।।५।२।४०॥ घूक-धु-१३२४-धूवर. इत्युकण् । द्र० उलूकशब्दः । घातोद्यत-पु.-३७२-१५ ४२वाने त५२ थयेतो. घवते शब्दायते इति धूकः, “घुयुहि"-(उणाआततायिन् । २४) इति को दीर्घत्वं च, घूशब्द करोति वा । घार-j-८३७-घी वोथा मनिनु सियन घृकारि-५-१३२२-गी. કરવું તે. ट्र०अन्यभ्रत्शब्दः । सेक, सेचन । *धूकानां अरिः इति घूकारिः । *घरण इति घारः घृतादिनाऽग्नेः प्रोक्षणम् । घूण न--.-१५१९-ममयु, २३७२ ३२९. घार्तिक--४००-५२. चक्रावर्त, भ्रम, भ्रान्ति, भ्रमि, पूर्णि । घृतपूर, वृतवर, पिष्टपूर । *घूर्ण्य ते इति घूर्णनम् । घृतेन संसाटो इनि घार्तिकः "संसृष्टे" ॥६४ घूर्णि-स्त्री-१५१९-मभयु, २३ ३२यं. ५॥ इतीकण । द्र घूर्णनशब्दः । घास-५-११९५-धास. *घरणं घूर्णन वा इति धूर्णिः स्त्रीलिङ्गः, "हर्णि घूर्णि" (उणा-६३७) इति णौ निपात्यते । यवस । घूणित-पु-४४२-४॥ 21 धना२. *अद्यते पशुभिः इति घासः । प्रचलायित । घासि-पु-११००-(शे. १६४) अनि. घूर्ण तेस्म इति घूर्णितः । द्र०अग्निशब्दः । घृणा-पु. ३०३-हुग, मीभत्सरसनो स्थायीभाव. घुट-घु-स्त्री-६१५-५गनी अडी, धूट. जुगुप्सा । द्रगुल्फशब्दः । ___ *घरति इति घृणा "घृवीह्वा"-(उणा-१८३) *घुटती इति चुटः पुंस्त्रीलिङ्गः । | इति णक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy