SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ग्लो प्रक्रियाकोशः २५५ ग्राह-५-१५२३-९९) ४२९. ग्लह-पु.-४८६-८७ ९५२ उमा भूखी २४. ग्रह । (लहि, अक्षपण) । *ग्रहण इति ग्राहः, बाहुलकाद् घन्नि । *अक्षाणां ग्रहण इति ग्लहः "सृग्लहः प्रजनाक्षे”-॥५ ग्राहक-y-८८२-हेवाहार. ।३।३१।। इत्यल्प हेश्च सूत्रनिपातनाद् लत्व, लहिः अधमण । प्रकृत्यन्तर वा । *गृहणाति इति ग्राहकः । (ग्लहि)---४८६-०७ ७५२ मां भी 'ग्राहिन्'-पु-११५१-४. २.भ. द्र०कपित्थशब्दः । ग्लह, (अक्षपण) । ग्रीवा-स्त्री-५८६-४. ग्लान-पु-४५९-२०ी. ट्र०अपशब्दः । ट्र०कन्धराशब्दः । * ग्लायतिस्म इति ग्लानः “व्यञ्जनान्तस्थातः"*गृणाति, गिरति, गृध्नाति वा ग्रीवा "प्रवाहा-" ॥४॥२७१॥ इति तस्य नत्वम् । (उणा-५१४) इति वे निपात्यते । ग्रीष्म-५-१५७-श्री भरत. २४ सपाट भासभा, ग्लानि-२०ी-३१९-महाना. बलहीनता । ट्र० उष्णशब्दः । *ग्लोन' इति ग्लानिः स्त्रीलिङ्गः, "ग्लाहाज्यः" *ग्रसते जल इति ग्रीष्मः "रुक्मग्रीष्म” (उणा ॥५।३।११८॥ इत्यनि । ३४६) इत्यादिना मान्तो निपात्यते । ग्लास्तु-५-४५९-शथी. प्रैवेयक-(प.प.)-- ९४--- नवय हेष. द्र०अपशब्दः । *लोकपरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता *ग्लानिशील इति ग्लास्नुः “स्थाग्लाम्ला"अवेयकाः, "कुलकुक्षिग्रीवा"-||६।३।१२।। इत्येयकञ् । ॥५॥२॥३१॥ इति स्नुः । ग्रेवेयक-न.-६५७-अनुं माभूषण डी. ग्लो-धु-१०५-यन्द्र, यन्द्रभा. कण्ठभूषा । ट्र०अत्रिदृग्जशब्दः । *ग्रीवायां जोत इति ग्रैवेयकं "कुलक्षि "-॥६ ग्लायते क्षीयते इति ग्लौ "ग्लानुदिभ्यां डौः" ।३।१२॥ इत्येयकम् । | (उणा-८६८) इति डौंः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy