SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ घट २५६ अभिधानव्युत्पत्ति “घ” घट-पु-४८-श्री मदिखनाथ म1. नुं सन. घण्टिका-स्त्री-५८५-५३०७ भी घट-घु-९६२ -मर्या.. ६. सुधारवा, लम्बिका, गलशुण्डिका । द्र० अन्तशब्दः । *घण्टाप्रतिकृतिः इति घण्टिका । *तिष्टत्यत्र इति घटः, “घटाघाटा"-(उणा घन-घु-१६४-मेष, वाह. १४१) इति डे निपात्यते । द्र० अभ्रशब्दः । घट-घु-स्त्री-१०१९-घर सश. हन्यते वायुना इति धनः, "मृति निचिताने ट्र० कुटशब्दः । घनः" ||५॥३॥३७॥ इत्यन्तो निपात्यते । *घटते इति घटः, पुस्त्रीलिङ्गः । घन--.-२८६-४२तार घट, सरी कोरे सानु घटा-स्त्री-४८१-समा. वामित्र. ट्र० आस्थानशब्दः । कांस्यमय वादिन तालः कांस्यतालादि, हन्यते *घटन्तेऽस्यां इति घटा, पित्त्वाङ् । इति घनम् । घटा-स्त्री-१२२३-हाथानी समूह. घन--.-२९२-मध्यम गतिवानृत्य. हास्तिक, गजता' । मध्य, (अनुगत)। *बहूनां गजानां घटना रचना घट्यते इति घन-५-५६४-शरी२. घटा, "षितोऽङ्ग"-||५|३।१८७।। द्र० अङ्गशब्दः । घटिका-सी-१३७-घडी क्ष प्रभाए अण *धातुभिः हन्यते इति घनः, “मूर्ति निचिताs. नाटिका, घारिका, [नालिका शि. ११] । भ्रे घनः" ॥५।३।३७|| इत्यलि निपात्यते । *घटयति काल इति घटिका । घन-५-७८५-भगर, भोगी. घटीयन्त्र--.-१०९३-२८, २५२६१. द्रुघण, मुद्गर । द्र० उद्घाटकशब्दः । ___ *हन्यतेऽनेन इति घनः “मूर्तिनिचिता"-॥५॥ घटीनां यन्त्र, घट्यो यन्त्र्यन्तेऽत्रेति वा इति ३॥३७॥ इत्यलि साधुः । घटीयन्त्र मालाख्य येन कृपादेजलमूव वाह्यते ।। घन-न-१०३७-सा . घटोदभव-धु-१२२-२२त्य ऋषि. ट्र० अयस्शब्दः । द्र० अगस्तिशब्दः । *हन्यते इति घनम् । *घटादुद्भवति इति घटोद्भवः । घन--१४४७-निरत२, घट्ट ट्र० अविरलशब्दः । घट्ट-यु-१०८७-तीय, बाट, पाशीना भारी. हिन्यते इति धन, “मूर्तिनिचिता"-1॥५॥३॥३७॥ तीर्थ, अवतार । इत्यलि साधुः । *घट्टन्ते चलन्त्यनेन इति घट्टः । घन--.-५७२ (शे १२०)-भु घण्टापथ-५-९८७-२०(भाग. द्र० आननशब्दः । द्र० उपनिष्करशब्दः । घन-1.-१०४२ (शे. 18) स. *घण्टोपलक्षितानां हस्तिनां पन्था इति घण्टापथः, द्व० आलीनशब्दः । चाणक्योक्तोऽष्टदण्डपृथुः पन्थाः । धनगोलक-धु-न. १०४७-साना भने ३५ाथी घण्टाशब्द-.-१०४९-४iसु. મિશ્ર ધાતુ द्र० असुराहशब्दः । ___*घनश्चासौ गोलकरचेति घनगोलकः पुक्लीब*घण्टायाः इव शब्दोऽस्य घण्टाशब्दम्, घण्टायां । लिङ्गः यद् वाचस्पतिः “तारहेम्नी तु संश्लिष्टे घनशब्दोऽस्येति । गोलकमस्त्रियाम्” इति । । शत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy