SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ग्रहाश्रय २५५ अभिधानव्युत्पत्ति भिहान् पुष्णाति यद् व्याडि. "सुषुम्णाद्याश्च नाड्यो । ग्रामीण-पु-५०१-भडीयो ऽस्य पुष्णन्ति सततं ग्रहान्" । 0 ग्रामेयक, ग्राम्य । ग्रहाश्रय-धु-१२२ (शे. १७)-ध्रुव. * ग्रामे भवो ग्रामीणः "ग्रामादीनच" द्र० उत्तानपादजशब्दः । ।।६।३।९ इतीनजि ग्रामीणः । ग्रहीतृ -४४५- ५ ४२ना२. ग्रामेयक-पु-५०१-गामडीया. गृहयालु । ग्राम्य, ग्रामीण । *ग्रह्यते इत्येवंशीलो ग्रहीता । *ग्रामे भवः इति ग्रामेयकः "कन्यादे श्चैयकञ्" (ग्रहेश)--९७-सूय". ॥६।३।१०॥ इति एयकञ् । द्र० अंशुशब्दः । ग्राम्य-पु-५०१ - गामडीमो. ग्राम-५-९६१-गाम. ग्रामेयक, ग्रामीण । संवसथ, निवसथ, प्रतिवसथ, परिवसथ, उपवसथ । ग्रामे भवः इति ग्राम्यः "ग्रामादी"-11६।३।९।। *ग्रस्यते कुष्ठरिति ग्रामः, "ग्रसिहागुभ्यां इति यः । ग्राजि होच” (उणा-३३९) इति मः । ग्राम्य-न.--२६६-ग्राम्य क्यन, मिस क्यन. ग्राम-५-१४१४-समुदाय. .. अश्लील । विषयादेः परो ग्रामशब्दः सामर्थ्याद् विषया ग्रामे भव इति ग्राम्य “ग्रामादीनञ्च" ||६| देरेव व्रजे वर्तते, ग्रसते इति ग्रामः “ग्रसिहागभ्या" ९।। इति यः । (उणा-३३९) इति मे साधुः यथा ग्राम्यधर्म-धु-५३७-ौथुन, अमी. विषयग्रामः, शब्दग्रामः, अस्त्रग्रामः, भूतग्रामः इन्द्रियग्रामः द्रप्कामकेलिशब्दः । गुणग्रामः इति । ग्राम्याणामविवेकिनो धर्मः इति ग्राम्यधर्मः । ग्रामकुक्कुट-पु-१३२५-(श. १८७) यना ग्रावन-धु-१०२७-यवत. द्र०अचलशब्दः । वाज शे १४३] गृह्णाति इति ग्रावा, "ग्रहेरा च" (उणाग्रामणी---१४३९-गामना प्रधान पुरुष ९८५) इति वन् । મુખ્ય પટેલ. ग्रावन्-५-१०३६-५२०२. द्र०अग्रशब्दः । द्र०अश्मनशब्दः । * ग्राम नयत्यधीष्टे इति ग्रामणीः । ग्रास-पु-४२५-ॐणासा. ग्रामतक्ष-५-९१८-मना सुथार. द्र०कवकशब्दः । *ग्रामस्याऽऽयत्तः साधारणस्तक्षा इति ग्रामतक्षः, *ग्रस्यते इति ग्रासः । "ग्रामकौटात्तक्ष्णः" ।।७।३।१०९॥ इत्यट्सामासान्तः। ग्रासमात्रक--.-८१३-मिक्षा. ग्रामता-स्त्री-१४२२-गाभानी समूह. भिक्षा । ग्रामाणां समूहः इति ग्रामता । ग्रास इव ग्रासमात्रम् यदाहुः- ग्रासप्रमाण ग्राममृग-पु-१२८०-(शे. १८३) त।. भिक्षा स्वादग्रग्रास चतुष्टयम् ।अग्रं चतुर्गुण प्राहुहन्तकार द्र०अस्थिभुजशब्दः । द्विजोत्तमाः” इति । ग्रामसीमा-स्त्री-९६३-मनोसीभाडो. ग्राह-यू-१३५१- प्रा. उपशल्य । द्र०अवहारशब्दः । श्यामस्य सीमा इति ग्रामसीमा, ग्रामान्तः । *गृह्णाति इति ग्राहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy