SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २५३ ग्रहपुर गौरावस्कन्दिन-- १७४-(शे० ३२) द. अन्थिक-.-७१-(शे० १३८) न. द० अच्युताग्रजशब्द: । द्र०अर्जुनशब्दः । गौरी-स्त्री-२८३-पावती. ग्रस्त--.-२६६-२मक्षर ५६ २६ी 14 तेवा क्यन द्र०अद्रिजाशब्दः । लुप्तवर्णपद (ध्वस्त)। *गौरवर्णत्वाद् गौरी । *ग्रस्यतस्म इति ग्रस्तम् । गौरी-२त्री-२४०-1वमा विद्यादेवी. ग्रह---९२-पाययोतिषी डीना मे देव. गौरी, गौरवर्णत्वात् । ग्रह-पु-१०७-नक्षत्र तास. गौरी-स्त्री-५१०-३, ६२ वपनी न्या, तु द्र उडुशब्दः । વિનાની *गृह्यते इति ग्रहः । अरजस . नग्निका । ग्रह-पु-१२५-यन्द्रग्रहण सूर्य ग्रहण. *स्त्रीधर्म रहिता गूयते उपादेयतया इति गौरी उपराग, उपप्लव, राहुग्रास । “खुरक्षुर"-(उणा-३९६) इति साधुः, अष्टवर्षा *अकेन्द्वोः कम भूतयोग्रहणं इति ग्रहः । भवेद गौरी । ग्रह-धु-१५२३- श्रख ४२ ते. गौरीनाथ-५-१९९-२४२. ग्राह । द्र. अट्टहासिन्शब्दः । *ग्रहण इति ग्रहः "युवर्ण-।।५।३॥२८॥ इत्यल् । (गौरीप्रणयिन)-पु-८ (प.)-२४२. ग्रहक-'-८०६-ही, मावान. (गौरीप्रिय)-'-८(प.)-२४२. बन्दी, प्रग्रह, उपग्रह । (गौरीरमण)---८ (प.)-२४२. *गृह्यते इति ग्रहः के ग्रहकः । (गौरीवर)-y-८(प.)-२४२ ग्रहकल्लोल यु-१२१-(४ि० १०) रा. (गौरीश)----(प.)-२४२. द्र०तमसूशब्दः। गौष्ठोन-न.-९६४-पडेना गायन वा डाय ते ग्रहण-न.-३१०-मुद्धिनो श्रीगुस. स्थान. *गृह्यते इति ग्र.णं आदानम् । गोष्ठ भूतपूर्व इति गोटीन , यत्र गावः प्राग् ग्रहणीरुज-स्त्री-४७१-अनी रोग, संग्रहणी. आसन् “गोष्ठादीन" ||७/१७९।। । 'ग्रन्थिल'--y-११५०-१२. प्रवाहिका । *गृह्णाति इति ग्रहणी जाठराऽग्निस्तच्छैथिल्याद करीर, ककर । ग्रन्थन-न-६५३-२त्यना, गुथाली. रुपा रोगः । द्र० गुम्फशब्दः । ग्रहनेमि-५-१६३ (शे. २७)-24 . *ग्रथ्यते इति ग्रन्थनम् । द्र० अनन्तशब्दः। ग्रन्थि-५-११३०-ग: वांस कोरेगी. ग्रहपति-धु-९७-भूय. पर्वन, परुष । द्र० अंशुशब्दः । * प्रथ्नाति संवत्त इति ग्रन्थिः पुलिङ्गः, “पदि. *महाणां पतिः इति ग्रहपतिः यौगिकत्वात् ग्रहेशः। पठि'(उणा-६०७) इति इः । ग्रहपुष-पु-९५-सूर्य. ग्रन्थिक-.-४२१-- 831, पापणीभूस. द्र० अशुशब्दः । सर्व ग्रन्थिक, चाटेकाशिरस् । ग्रहान् पुष्णातीति ग्रहपुषः, "मूलविभुजादयः" * ग्रन्थिप्रतिकृतिः इति ग्रन्थिक, पिप्पलीमूलम् । ॥५॥१११४४॥ इति कः, आदित्यो हि सुषुम्णाभिर्नाडि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy