SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ गोस २५२ अभिधानव्युत्पत्ति*गावो नानोक्तयस्तिष्टन्त्यस्यां इति गोष्ठी, द्र: अडकोलसारशब्दः । स्थादित्वात् के “गोऽम्बा" ॥२॥३॥३०॥ इति क्यपू । *गौतमस्यायं इति गौतमः, वाचस्पतिः-पुंक्लीगोस-५-१३९-प्रभात . बलिङ्गः इति, स्थावरवनस्पतिभवत्वात् स्थावरविषजातिः । द्र० अहमुखशब्दः । गौतमी-स्त्री-२०५ (शे. ४८)-पावती. गोस-ख्य-५-८८९-गोवा. द्र अद्रिजाशब्दः । द्र० आभीरशब्दः । गौतमी-स्त्री–१०८५ (शि. ८७)-गोमती नही. *गाः सङख्याति संचष्टेवा इति गोसंख्यः, गोमती, वासिष्ठी। "समः ख्यः"---॥५।११७७॥ इति डः । गौधार-धु-१२९७–यहन थो, योना हुष्ट पथ्या. गोसरक्ष-पु-१२८६-२।. गौधेर, 'गौधेय' । द्र० अश्ववारणशब्दः । *गोधाया दुष्टमपत्य इति गोधारः “गोघाया*गाः सदृक्षो इति गोसदृक्षः । दुष्टे णारच" ||६।१८१॥ इति णारप्रत्ययः । गोसग-यु-१३९-(श० १८)-प्रभात . 'गौवेय'--१२९७-धोना सारा प्या . द्र. अहर्मुखशब्दः । गौघर, गौधार । गोस्तन-पु-६६१-यार सेरनो लार. गौधेय-धु-२२९७-धोना सारा प्या. 'गोस्तना'-स्त्री-११५६-द्राक्ष. *दुष्टादन्यत्र शुभ्रादित्वादेयणेव । गौधेर-धु-१२९७-यनयो, धोना हुट च्या. द्र० गोस्तनीशब्दः । गौधार, 'गौघेय' । गोस्तनी-स्त्री-११५५-द्राक्ष, २२. * गोधाया दुष्टमपत्यं इति गौधेरः "गोधाया द्राक्षा, मृद्रीका, हारहरा, 'गोस्तना, स्वाद्वी, दुष्टे जारश्च ॥६।१।८१॥ इति एरण् प्रत्ययः । मधुरसा' । गौर--१३९३-४३६ २२, शु३. *गोस्तनाभा इति गोस्तनी । द्र अर्जुनशब्दः । गोस्थान--.-९६४-गायोनी वा. *"गुरति उद्यमे" गुरते मनोऽत्र गोरः गोर इव गोष्ट । इति गौर: प्रज्ञादित्वादण गूयते वा “खु रक्षुर"-(उणा* गवां स्थान इति गोस्थानम् । ३९६) इति रे निपात्यते । गोहिर-न.-६१६-मेडी गनु भूग. गौर--१३९४-पाजार. पादमूल । पीत, सितरञ्जन, हारिद्र, पीतल । *गृह्यते इति गोहिर “मदिमन्दि"-(उणा *गृयते इति गौरः । ४१२) इति बहुवचनादिरः । गौर-धु-११९-(शे० १५) गुरु, मृ९२५ति. द्र०आङ्गिरसशब्दः । गौतम-1.-६२४-भेद, य२०५. गारव--.-५००--उमा थर्ड ने सत्स२ श्वोते. द्र. अस्थिकृदशब्दः । अभ्युत्थान । *गौतमस्येद इति गौतमम् । *गुरोः भावः इति गौरवम् । गौतम-धु-८५०-गौतमऋषि. गौरव-न.-६४५-(शे० 133) उश२. शतानन्द । द्र०कुङ्कुमशब्दः । *गौतमस्यापत्य इति गौतमः "ऋषिवृष्ण्य".--- गौराद्रक-धु-११९८ २थाव२ वि५. ॥६।१।६१।। इत्यण् । द्र०अकोल्लसारशब्दः । गौतम-धु-११९९-स्था१२ वि५. गारश्चादककन्दाभश्व इति गौराद्रकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy