________________
प्रक्रियाकोशः
गोदन्त - d. - १०५९-८२ तास. द्र० आलशब्दः ।
*गोदन्तसदृशत्वाद् इति गोदन्तम्, गोपित्तमपि । गोदा- स्त्री - १०८४ - गोहावरी नही.
गोदावरी ।
* गां द्यति इति गोदा, गोदन्ते क्रीडन्त्यस्यामिति वा ।
गोदारण- न.-८९१ १.
सीर, लाङ्गल, हल |
* गौदर्य तेऽनेन इति गोदारणम् । गोदारण- 1. - ८९२ - ओहाणी.
कुद्दाल |
* गौदर्यतेऽनेन इति गोदारणम् । गोदावरी - स्त्री - १०८४ - गोहावरी नही. गोदा ।
'मनवन'
* पयःपूरेण गां पृथ्वीं द्यति इति गोदावरी न" - || ५ | १|१४७॥ इति वन् " स्वघोषा - द्वारश्च ॥ २४४ ॥ इति ङ्यां साधुः । गोदुइ - - ८८९ - गोवा.
द्र० आभीरशब्दः ।
* गां दोग्धि इति गोधुक् । गोधन - न. - १२७३ - गायनो समूल [] व्रज, गोकुल, धन । * गाव एवं धनमंत्र इति गोधनम् । गोधा - स्त्री - ७७६-याभडाना मध
[] तल, ( तला), ज्याघातवारण | * गुध्यते वेष्ट्यतेऽनया इति गोधा, भिदादित्वादङि साधुः ।
गोधा - स्त्री - १२९७- धो.
"
[] निहाका ।
*
गुध्यति इति गोधा ।
गोधि - स्त्री - ५७३ - ४पास, सलार,
द्र० अलिकशब्दः ।
* गुध्यते पटादिना वेष्ट्यते इति गोधिः, स्त्रीलिङ्गः, “किलिपलि”– ( उणा - ६०८ ) इति इ: ।
३२
Jain Education International
२४९
गोधूम - ५ - ११७४-६७. सुमन ।
*गुध्यति परिवेष्टयति इति गेोधूमः, “कृथगुधेरूमः " ( उणा - ३५३), गांधु नाति वा "वीलिभिलि”( उणा - ३४० ) इति कि मः ।
गोधूमचूर्ण - न . - ४०२ - ६७ लोट. समिता ।
गोनर्द - ५ १३२८ - (२० १८४) सारस पक्षी. द्र० कुरङ्करशब्दः ।
गोनस - - १३०६ गाय देवी नासिअवाणी सर्प . तिलिस, गोनास, घोणस ।
* गोवि नासिकाऽस्य इति गोनसः "अस्थूलाच्च नसः” ॥६॥३॥१६१ ॥ इति नसादेशः । गोनदीय-५ - ८५१-५त सिऋषि पतञ्जलि |
*गो भव इति गोनदीयः, “दौरीयः " ||६|३|२२|| | इति ईयः
गोनाग - ५ - १४४१ - उत्तम मणडे गाय. गोनास - ५ - १३०६ - गायना देवी नासिभवाओ सर्प.
[] तित्सि, गोनस, घोणास । * गोरिव नासोऽस्य इति गोनासः ।
गोपति
गोप - ५ - ७२६ - धणा गामनो अधिारी * ग्रामेषु अधिकृतो गां भुवं पाति इति गोपः गोपायतीतिवा |
गोप-५-८८९ - गोवा.
द्र०आभीरशब्दः । *गाः पाति इति गोपः ।
गोप-५ - १०६३ - (शि० ८४) दीरामोण
द्र० गन्धरसशब्दः ।
गोपति-पु ९७ - सूर्य
द्र० अंशुशब्दः । गवां पतिः इति गोपतिः ।
For Private & Personal Use Only
www.jainelibrary.org