SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः गोदन्त - d. - १०५९-८२ तास. द्र० आलशब्दः । *गोदन्तसदृशत्वाद् इति गोदन्तम्, गोपित्तमपि । गोदा- स्त्री - १०८४ - गोहावरी नही. गोदावरी । * गां द्यति इति गोदा, गोदन्ते क्रीडन्त्यस्यामिति वा । गोदारण- न.-८९१ १. सीर, लाङ्गल, हल | * गौदर्य तेऽनेन इति गोदारणम् । गोदारण- 1. - ८९२ - ओहाणी. कुद्दाल | * गौदर्यतेऽनेन इति गोदारणम् । गोदावरी - स्त्री - १०८४ - गोहावरी नही. गोदा । 'मनवन' * पयःपूरेण गां पृथ्वीं द्यति इति गोदावरी न" - || ५ | १|१४७॥ इति वन् " स्वघोषा - द्वारश्च ॥ २४४ ॥ इति ङ्यां साधुः । गोदुइ - - ८८९ - गोवा. द्र० आभीरशब्दः । * गां दोग्धि इति गोधुक् । गोधन - न. - १२७३ - गायनो समूल [] व्रज, गोकुल, धन । * गाव एवं धनमंत्र इति गोधनम् । गोधा - स्त्री - ७७६-याभडाना मध [] तल, ( तला), ज्याघातवारण | * गुध्यते वेष्ट्यतेऽनया इति गोधा, भिदादित्वादङि साधुः । गोधा - स्त्री - १२९७- धो. " [] निहाका । * गुध्यति इति गोधा । गोधि - स्त्री - ५७३ - ४पास, सलार, द्र० अलिकशब्दः । * गुध्यते पटादिना वेष्ट्यते इति गोधिः, स्त्रीलिङ्गः, “किलिपलि”– ( उणा - ६०८ ) इति इ: । ३२ Jain Education International २४९ गोधूम - ५ - ११७४-६७. सुमन । *गुध्यति परिवेष्टयति इति गेोधूमः, “कृथगुधेरूमः " ( उणा - ३५३), गांधु नाति वा "वीलिभिलि”( उणा - ३४० ) इति कि मः । गोधूमचूर्ण - न . - ४०२ - ६७ लोट. समिता । गोनर्द - ५ १३२८ - (२० १८४) सारस पक्षी. द्र० कुरङ्करशब्दः । गोनस - - १३०६ गाय देवी नासिअवाणी सर्प . तिलिस, गोनास, घोणस । * गोवि नासिकाऽस्य इति गोनसः "अस्थूलाच्च नसः” ॥६॥३॥१६१ ॥ इति नसादेशः । गोनदीय-५ - ८५१-५त सिऋषि पतञ्जलि | *गो भव इति गोनदीयः, “दौरीयः " ||६|३|२२|| | इति ईयः गोनाग - ५ - १४४१ - उत्तम मणडे गाय. गोनास - ५ - १३०६ - गायना देवी नासिभवाओ सर्प. [] तित्सि, गोनस, घोणास । * गोरिव नासोऽस्य इति गोनासः । गोपति गोप - ५ - ७२६ - धणा गामनो अधिारी * ग्रामेषु अधिकृतो गां भुवं पाति इति गोपः गोपायतीतिवा | गोप-५-८८९ - गोवा. द्र०आभीरशब्दः । *गाः पाति इति गोपः । गोप-५ - १०६३ - (शि० ८४) दीरामोण द्र० गन्धरसशब्दः । गोपति-पु ९७ - सूर्य द्र० अंशुशब्दः । गवां पतिः इति गोपतिः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy