SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ गोकर्ण २४८ अभिधानव्युत्पत्ति द्र० गोक्षुरशब्दः । गोकर्ण-पु-५९५-- हो नाभि सहित લંબાવે તેટલે લંબાઈ *अनामिकया ततेऽङ्गुरुठे गोः कर्णाकृतिः इति गोकर्णः । गोकण ---१२९३-६२९. *गोरिव कोऽस्य इति गोकर्णः । गोकर्ण-पु-१३०४-(शे. ११५) ५, ना. द्र० अहिशब्दः। गोकिराटिका-स्त्री-१३३६-सा२ि४, भेना. शारिका, पीतपादा, गोराटी, 'सारिका' । *गां किरति इति गोकिराटी, “किरोलश्चवा" (उणा-१४७) इत्याटः । गोकुल-न.-१२७३-आयोनी समूह. व्रज, गोधन, धन । * गवां कुलं इति गोकुलम् । गोकुलोद्भवा-स्त्री-२०५-(शे०५६) २नी पत्नी, पावती. द्र० अद्रिजाशब्दः । गोक्षुर--११५६-५२. 0 त्रिकण्टक, श्वद ष्ट्ट, स्थल, श्रृगाट, पलङ्कषा इक्षुगन्धा, स्वादुकण्टक, गोकण्टक, वनराङ्गाट' । * गाः क्षुरयति व्यथयति इति गोक्षरः । (गोगोयुग) न.-१४२४ गायोनु युगल. ग्रोग्रन्थि-धु-१२७३ - 241या छ, सु ७७. - करीष, छगण । * गोमये शुरुके उद्वाने गाः पुरीषस्य ग्रन्थिः इति गोग्रन्थिः । 'गोडुम्बा'-स्त्री-११५७--द्रवार द्र० इन्द्रवारुणीशब्दः । मोचर-(५.१.) यु-१३८४-विपयो२५, २६ વગેરે પાંચ. 0 इन्द्रियार्थ', विषय [अर्थ शि. १२५] * गाव इन्द्रियाणि चरन्त्येषु इति गोचराः, “गोचरसंचर'-॥५३११३१॥ इति घः । गोणी-त्री-६७९- पहेतु वस्त्र, गुणी. 0 शाणी, छिद्रवस्त्र । * गवा नीयते इति गोणी 'क्वचित्" ।।५।१।१७१॥ इति डे पृषोदरादित्वाद् णत्व "भाजगोण"-||२४।३०॥ इति डीः । गोतम-१५.१.)-५-३१-गौतम शुभां उत्पन्न थयेय. गोतमान्वय--२३७-शसिंह, सातमा मुद्ध. द्र० अर्क बान्धवशब्दः । * गोतमोऽन्वयेऽस्य इति गोतमान्वयः । (गोतल्लज)-५-१४४१-उत्तम ०५६ गाय. गोत्र--.-२६०-नाम. ट्र० आख्याशब्दः । * गूयतेऽनेन इति गोत्रम्, "हृयामा"-(उणा४५१) इति त्रः । गोत्र-न.-५०३-११, वश. द्र० अन्वयशब्द; । * गूयते कथ्यतेऽनेन इति गोत्रम्, “हुयामा"(उणा-४५१) इति त्रः । गोत्र-धु-१०२७-यवत द्र० अचलशब्दः । * गां पृथ्वी त्रायते इति गोत्रः । गोत्रकीला स्त्री-९३८ - (शे. १५७)-वी. द्र० अचलोशब्दः । गोत्रा-स्त्री- ९३६-७वी. द्र० अचलाशब्दः । * गोत्राः शैलाः सन्त्यस्यां इति गोत्रा अभ्रादित्वादः गास्त्रायते वा । गोत्रा स्त्री-१४२१ -गायोनी समूह, * “गोरथ"-॥६॥२४॥ इति त्रलि गोत्रा । गोद--.-६२५ -- भगा. मस्तकस्नेह, मस्तिष्क, मस्तुलुङ्गक । * गवते इति गादं कुमुदादौ निपात्यते, क्लीबलिङ्गोऽयम् । पाचस्पतिस्तु- "गोदोऽस्त्री मस्तुलुङ्गकम्” इति पुस्यप्याह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy