SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ गोपति २५० अभिधानव्युत्पत्तिगोपति-पु-१२५९-सांद, आमसो. *गोप्यते इति गोपुरम्, "श्वशु'-(गा-४२६) द्र० इट्चरशब्दः । इति उरे निपात्यते । *गवां पतिः इति गोपतिः । गोपेन्द्र-पु-२१८-विक्षा, नारायण. गोपरस-पु-१०६३-ही।मो. द्र० अच्युतशब्दः । द्र०गन्धरसशब्दः। *गोपानामिन्द्रो इति गोपेन्द्रः । *गां पाति रसोऽस्य इति गोपरसः, रसोऽपि । गोप्य-५-३६०-या४२, ना४२. भीमवत् । द्र किङ्करशब्दः । गोपानसी-स्त्री-१००९-मारवटियां, समीने *गोपनीयो इति गोप्यः । ઢાંકવાનું વાંકુ લાકડું. (गोप्रकाण्ड)- न.-१४४१-उत्तम गाय (गोपानसि) (गोमचर्चिका)-त्री १४४१ -उत्तम मण गाय. *गोपेन गोपनेन अनिति इति गोपानसि; गोमत्-५-८८८-गाय पाणी, गायनो मालि. “गापादेरनेरसिः” (उणा-७०८) इत्यसिः, ङ्यां गोपा. गवीश्वर, गोमिन् , [गवेश्वर शि. ७८] । नसीं । *गावः सन्त्यस्य इति गोमान् । (गोमतल्लिका)-स्त्री-१४४१-उत्तम मण गाय. गोपायित-न.-१४९७-२क्ष। ४२१ये. गोमती-स्त्री-१०८५-गोमती नही. ट्र०अवितशब्दः । वासिष्ठी [गौतमी शि.८७] । गुप्यते इति गोपायित "अशवितेवा ॥३॥ गावो जलानि सन्त्यस्यां इति गोमती । ४॥४॥ इत्यायूप्रत्यये गोपायितम् । गोमय-पु-.-१२७२-२॥यतुं छाप. गोपाल-धु-८८९-गोवाण. गोविश, भूमिलेपन, [पवित्र-शि. ११३] । द्र० आभीरशब्दः । *गो: पुरीषं इति गोमयं पुंक्लीवलिङ्गः "गोः *गाः पालयति इति गोपालः । पुरीषे" ।।६।२।५०।। इति मयट् । गोपाल-धु-२०० (शे. ४३-४२. गोमयोत्था-स्त्री-१२०८-७iगुना ४31. द्र. अट्टहासिनशब्दः । गद भी । गोपालिका स्त्री-१२०८-नारी, चाय 1. *गोमयादुत्तिष्ठति इति गोमयोत्था । महाभीरु । गोमायु-j-१२९०-शियाण. * गांपलति गच्छति इति गोपालिका । द्र० क्रोष्टशब्दः । *गां मिनाति इति गोमायुः "मिवहि"-(उणागोपाली-स्त्री-५१८ (शे. १०८)-विवेपन, पाही वगैरे ४२वी. ७२६) इति णिदुः । वर्णक । गोमिन-धु-८८८-॥यवाला, आयन भासिर. गवीश्वर, गोमत् [गवेश्वर शि. ७८] । गोपित्त--.-१०५९ (शि, ८२)-दरतास. *गावः सन्त्यस्य इति गोमी, "गोः" ||७२ द्र० आलशब्दः । ५०॥ इति मिनि गोमी। गोपुच्छ-५-६६१- शेरनी ७२. गोमुख -५-४१-श्रीपवना शासन हेव. *गोस्तनस्या द्वे लते गोपुच्छाकृतित्वाद __*गौरिव मुखमस्य इति गोमुखः । गोपुच्छः । गोमुख-धु-१३४९-भाभ२७. गोपुर-न.-९८१-नगरी ६२वानले. द्र० आलास्यशब्दः । पूरि । *गोरिख मुखमस्य इति गोमुखः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy