SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २४७ गोकण्टक गृहिन्-'-८०७-मीन हस्य याश्रम. गेहेनर्दिन्-'.-४७७-घरमां शू, अय२. गृहीतदिश-५-८०५-नासी गयेतो. गेहेशूर, पिण्डीशूर ।। पलायित, नष्ट, तिरोहित । *गेहे एव नर्दति इति गेहेनदी । *गृहीता दिगयेन इति गृहीतदिक । गेहेशूर-धु-४७७–५२मा शूरे, अ५२. गृहीलिका-स्त्री-१२९८-गणी. गेहेनर्दिन , पिण्डीशूर । द्र० कुड्यमत्स्यशब्दः । गेहे शूरः इति गेहेशूरः । *गृह्णाति क्षुद्रजन्तुन् इति गृहोली, "ग्रह्याभ्यः गैरिक-न.-१०३६-रु. कित्"-(उणा-४९४) इत्योलः के गृहोलिका । धातु । गृह्य--१३४३-(4. 4.) घरे पाणेसा पशुपक्षी. *गिरी भव' इति गैरिक अध्यात्मादित्वादिकण् । छेक । गैरिक-.-१०४४-सोन *गृह्यन्ते इति गृह्याः “पदास्नैरि-1॥५॥१॥ द्र० अजु नशब्दः । १४४।। इति क्यप् । *गिरौ जात इति गैरिकम् । गृह्यक-पु-३५६-५२राधीन, ५२वश. गैरेय-न.-१०६२-शिलास.. नाथवत्, निघ्न, परतन्त्र, परायत्त, परवश, . द्र. अश्मजशब्दः । पराधीन, परच्छन्द, परवत्, [वश, आयत्त, अधीन ___ *गिरौ भव इति गैरेयम् नद्यादित्वाद् एयण शे. ८3]. गो-धु-स्त्री-८७-हेवो४, २ *गृह्यते इति गृह्य: “पदासौरि-॥५।१।१४४॥ ट्र०ऊर्ध्वलोकशब्दः । इति क्यपू वा स्वार्थ के गृह्यकः । आच्छन्याश्रयन्ति देवास्तामिति “धुगमिभ्यां डोः" गेन्दुक-धु-६८९-६. (उणा-८६७) इति डोप्र त्यये गौः स्त्रीपुंसलिङ्गः । कन्दुक [गन्दुक शे. ५६] । गो-धु-स्त्री-९९-४ि२९. *गाते गच्छति गा गच्छन् इन्दुकः इति गेन्दुकः, द्र० अंशुशब्दः । गाने इन्दुरिव वा पृषोदरादित्वात् गन्दुकोऽपि । माच्छत्यस्मात्तम इति गौः पुंस्त्रीलिङ्गः । गेय-न.२८०-गीत, गायन. गो-स्त्री-२४१-१२२वती हेवी, वाशी. द्र० गानशब्दः । द्र० गिशब्दः । *गीयते इति गेयम् । गच्छति गौः पुस्त्रीलिङ्गः । गेह-.-९८९-३२. गो-स्त्री-९३६-५५ी. द्र० अगारशब्दः । द्र० अचलाशब्दः । *केतन्ति निवसन्ति अत्र इति गेहम्, "कितो *गच्छन्त्यस्यां इति गौः, गोरूपधरत्वावा । गे च" (उणा-५८७) इति हः । गो-५-१२५७-३६. गेहभू-स्त्री-९८९-५२ भाटेनी भि, डेव! द्र० अनडुहशब्दः । योग्य भूभि. *गच्छति इति गौः पुंस्त्रीलिङ्गः, “युगमिवास्तु । भ्यामू"- (उगा-८६७) इति डोः । *गेहाय भूमिः इति गेहभूः । गो-स्त्री-पु-१२६५-गाय. गहिनी-स्त्री-५१२-(शि ४०) पत्नी, पणेती द्र० अध्याशब्दः । *गच्छति इति गौः पुंस्त्रीलिङ्गः । द्र० ऊढाशब्दः । गोकण्टक-धु-११५६-गोम३. स्त्री . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy