SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ गृनु. २४६ गृज्ये कुत्सितः शब्द्यते इति गृञ्जनः, पुंकली- बलिङ्गः । गृघ्नु-५-४२९-मतियोमी. द्र० अभिलाषुकशब्दः । *गर्धनशीलो इति गृध्नुः, "त्रसिगृधि"-||५| २॥३२॥ इति क्नुः ।। गृध्र-पु-१३३५-गीध पक्षी. दाक्षाय्य, दूरदृशू, [पुरुषव्याघ्र, कामायु, कूणितेक्षण, सुदर्शन, शकुनि, आज शे. १८५] । गृध्यति मांसं इति गृध्रः, “ऋज्यजि"-(उणा३८८) इति किद् रः। गृष्टि-स्त्री-१२६८-मेवार प्रसव ४२नारी गाय. *गिरति इति गृष्टि: "यो गृप च” (उणा६४९) इति तिः । गृह (म. 4.)- न.-५१२-पत्नी, ५२शेती स्त्री.] द्र० ऊढाशब्दः । गृहवासहेतुभूतत्वाद् गृहाः पुंक्लीबलिङ्गः पुंस्यय बहुवचनान्तएव । गृह-पु-९८९-५२. द्र० अगारशब्दः । • गृह्णाति पुरुषोपार्जितं द्रव्यमिति गृहम् , “गेहे ग्रहः" ।।५।११५५॥ इति कः पुक्लीवलिङ्गः । गृहगोधिका-स्त्री-१२९७-गराणी. द्र० कुड्यमत्स्यशब्दः । *गृहशब्दात् परे गोधिका, गृह गुध्यति इति गृहगोधिका, गृहस्य गोधेव वा । गृहगोलिका स्त्री-१२९७-राणा द्र० कुड्यमत्स्यशब्दः । *गृहशब्दात् परे गोलिका गृह गुडति इति गृह गोलिका । ग्रहजालिका-स्त्री-३१४.. (शे० ८1) मार છુપાવવો તે. द्र० अवहित्थाशब्दः । गृहपति-.-७३४-घरधनी, हानयापनार सत्रिन् । *गृहस्य पतिः इति गृहपतिः । अभिधानव्युत्पत्तिगृहबलिभुज-धु-१३३१-यसो. चटक, कलविङ्क, कलिङ्कक, [कुलिङ्ग शि ११९] । ___ *गृहबलिं भुक्ते इति गृहबलिभुक । गृहमणि-५-६८७-६ीयो. द्र० कज्जलध्वजशब्दः । *गृहस्य मणिरिव इति गृहमणिः । गृहमृग-५-१२७९-तरे।. द्र० अस्थिभुज् शब्दः । *गृहस्यमृग इति गृहमृगः । गृहमेधिन्-.-८०८-गृहस्थ. ज्येष्ठाश्रमी, गृहस्थ, गृहिन् , स्नातक । *गृहेण मेधते इति गृहमेधी । गृधालु-.-४४५-ग्रहणुना२. ग्रहित । गृह्यते इत्येवं शीलो गृह्यालुः । गृहस्थ-धु-८०८-गृहस्थ. द्र० गृहमेधिन् शब्दः । गृहेतिष्ठति इति गृहस्थः । गृहाम्बु-.-४१६-(शे. १०१) राम, . अवन्तिसोम । गृहाराम-५-१११२-३नी पासेना मणीयो वाडी. निष्कुट । *गृहस्यारामः इति गृहारामः । गृहावग्रहणी-स्त्री-१००९-धरनो अमरी. द्र० उम्बरशब्दः । *गृहे अवगृह्येते द्वारशाम्वे अनया इति गृहा. वग्रहणी । गृहिणी-स्त्री-५१२-पत्नी, पक्षी स्त्री. द्र० ऊढाशब्दः । *गृहमस्त्यस्या इति गृहिणी गेहिनीत्यपि । गृहिन् -पु.-८०८-गृरस्थ. द्र० गृहमेधिन् शब्दः । *गृहमस्यास्ति इति गृही । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy