SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः प्लीहन् । *गुप्यते रक्ष्यते इति गुल्मः पुंक्लीबलिङ्गः “रुक्मग्रीष्म”–(उणा-३४६ ) इति मे निपात्यते । गुल्म- पु . - ७४८ - सेनामुथी ऋणु यु. सेनामुख त्रिगुणं गुडति इति गुल्मः पुंक्ली - बलिङ्गः । गुल्म- पुन. - ११२०-१९ भने शाभाविनानुवृक्ष. स्तम्ब, विटप | *गुडति इति गुल्मः पुंक्लीवलिङ्गः । गुल्मिनी - स्त्री - १११८-गुरछवाणी बेवडी, विस्तृत वेल. प्रतानिनी उलप, वीरुधू । *गुल्मोऽस्त्यस्या इति गुल्मिनी । गुल्य - ५ - १३८८ - मधुररस. मधुर रसज्येष्ठ, स्वादु, मधूलक, ( मधूल ) | *गुडे साधुः इति गुल्पः । गुह-पु- २०९ - अर्तिडेय, श४२पुत्र. द्र० अग्निजन्मनुशब्दः । * गूहति सेनां इति गुहः | गुहा- स्त्री - १०३३ - स्वाभावि गुझ. गह्वर । गुह्यतेऽनया इति गुहा भिदादित्वादङ । गुह्य-न.-६११-स्त्री/पुरुष थिन्, योनि अने झिंग. [ प्रजनन, उपस्थ । * गुह्यते इति गुह्यं "कृषि - " ||५|१|४२|| इति क्यप् । गुह्य-न.-७४२- गुप्त रामवा योग्य. [ रहस्य | * गुद्यते इति गुह्यं, "कृवृषि”--|| ५|१|४२|| इति क्यप् । गुह्यक- ५ - १९४-५क्ष २४५ यक्ष, पुण्यजन, राजन्, वटवासिन् । * गुह्यं वित्तं करोति गुद्यकः, गृहतीति वा “ कीचक” - ( उणा - ३३) इत्यादिशब्दाद् निपात्यते । (गुद्यकेश) -५ -- १९० - मुमेरदेव. Jain Education International द्र० इच्छावसुशब्दः । गुह्यगुरु -५ - २०० (शे. ४२ ) - २४२, महादेव. द० अट्टहासिन्शब्दः । गुह्यमध्य-न.-६११ – धनो मध्यभाग. गुलमणि । * गुह्यस्य मध्य इति गुह्यमध्यम् । गूढ -- न.- १४८३ - गुप्त संतायेस, गुप्त । गुद्यते स्म इति गूढम् । गूढपथ - न.- १३६९ - वित्त, मन. द्र० अन्तःकरणशब्दः । * गूढः पन्था अस्य इति गूढपथम् । गूढपाद्-५- १३०४–सर्प, नाग. ० अहिशब्दः । * गूढाः पादा अस्य इति गूढपात् पाद समानार्थः पाच्छन्दोऽस्ति । गूढपुरुष - ५ - ७३३-२२ पुरुष. द्र० अवसर्पशब्दः । *गूढश्चासौ पुरुषश्च इति गूढपुरुषः । गूढभोजन-५ - १२३३ (शे. १७८) - घोडो. द्र० अश्वशब्दः । ग्रंथ -५ न.-६३४ - विष्डा... द्र०अवस्करशब्दः । *गूयते उत्सृज्यते इति गूथं पुं क्लीबलिङ्गः, "पथयूथ" - ( उणा - २३१) इति थे निपात्यते । गून-न.-१४९५-गेलु. हन्न । *गुंतू पुरीषोत्सगे" गूयते स्म इति गूनम् " दुगो रुच" ||४|२|७७॥ इति साधुः । गूवाक- ५- ११५४-सोपारीतुं झाड. द्र०क्रमुकशब्दः * गुवत्यनेन संसवत्वा इति गुवाकः "मवाक - श्यामाक " - ( उणा - ३७) इत्याके निपात्यते । गृञ्जन न. - ११८७ - गान२, डुगणी. લાલ લસણ, [] रसोन, दीर्घपत्रक । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy