SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गुप्त गुप्त - न. - १४८३ --संतायेस. गूढ । * गुप्यते स्म इति गुप्तम् । गुप्त न.- १९४९७ - २क्षणु शयेस. द्र० अवितशब्दः । *गुप्यते इति गुप्तम् । गुप्तचर-५-२२५- (शे. ७७) जसदेव. द्र० अच्युताग्रजशब्दः । गुप्ति - स्त्री - ८०६-२, पानं. चार, कारा [चारक शि. ७i ] । *गुप्यतेऽस्यां इति गुप्ति न्धनागारम् । गुम्फ-५-६५३ - २थना, गूथागी. सन्दर्भ, रचना, श्रन्थन, ग्रन्थन, [परिस्पन्द, प्रतियत्न शे. १३४ ] । *गुम्फन इति गुम्फः । गुरु- ५ - ७७ - धर्मोपदेश आपनार गुरु. धर्मोपदेशक । *गृणाति धर्म इति गुरुः, 'कृगुऋत उर्च" .. ( उणा - ७३४ ) इति उः । गुरु- ५:- ११९-गुरु बृहस्पति द्र० आङ्गिरसशब्दः । *गृणात्युपदिशति इति गुरुः "कृग्रऋतउच" (उणा - ७३४) इति उः । गुरु- न . - १४३० - विशाण भोटु. द्र० उरुशब्दः । *गिरति इति गुरु । गुरुक्रम - ५ - ८०-संप्रदाय, गुरुपरंपरागत उपदेश. पारम्पर्य', आम्नाय, सम्प्रदाय । * गुरोः क्रम इति गुरुक्रमः । गुरुहन-५-८५८ - गुरुने बनार नरकीलक । *गुरुं हन्ति इति गुरुहा । गुरुदैवत ५ - १११-पुष्य नक्षत्र. पुष्य, तिष्य, सिध्य । *गुरुदैवतमस्य इति गुरुदैवतः । Jain Education International २४४ अभिधान व्युत्पत्ति गुरुपत्र - न.- १०४२-४५ई. द्र० आलीनकशब्दः । *गुरुपत्रमस्य इति गुरुपत्रम् | ( गुरुपाद) - ( म. व . ) -- ३३६ - पून्यगुरु. गुर्विणी - स्त्री - ५३८ - गर्भवती, सगर्भास्त्री. द्र० अन्तर्वत्नीशब्दः । *गुरुर्भोsस्त्यस्या इति गुर्विणी, शिखादित्वादिनि पृषोदरादित्वात् साधुः, “भ्वादेर्नामिनो”-॥२|१|६३॥ इति दीर्घ स्यानित्यत्वेन ज्ञापितत्वात् अवश्य गुर्वति गर्भपालनायेति वा । गुर्वी- स्त्री - ५३९ - गलवती, सगर्भास्त्री. द्र० अन्तर्वत्नीशब्दः । * गर्भवात् । गुल- ५ - ६११ - धनो मध्यभाग. मणि, गुह्यमध्य | *गुडति रक्षति इति गुलः । गुलुच्छ-५ न.-११२६- नहिं जीसी न गुरुछो. द्र० गुच्छशब्दः । गुड इति गुलुञ्छः, “गुलुञ्छ” - (उणा१२६) इति छे निपात्यते पु ंस्ययम्, क्लीबेsपि वाचस्पतिः - यदाह - "गुलच्छोऽस्त्री, " इति । गुलुञ्छु- ५ - ११२६ (शि. १०१ ) - नहिं जीसेसी કુંપળાને ગુચ્છા. द्र० गुञ्छशब्दः । गुल्फ-युं स्त्री- ६१५-घुटे भगनी खेडी. चरणग्रन्थि, घुटिक, घुण्टक, घुट । *गलति इति गुल्फः पादग्रन्थिः, पार्श्वनिसृतः "कलिगरस्योच्च' (उणा - ३१५) इति फः पुंस्त्रीलिङ्गः। गुल्म-युं न.-४६९-पेटनीगांड, परोस. उदरग्रन्थि । * गुप्यत्यनेन इति गुल्मः पुंक्लीबलिङ्गः "रुक्म. ग्रीष्म " - ( उणा - ३४६) इति मे निपात्यते । गुल्म- यु न. ६०५ - अरोल, डहयनी डाभी मानुन भांस पिंड. For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy