SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २४३ गुन्द्राल *गुण्यतेऽभ्यस्यते इति गुणः । वाहवा"-(उणा-५१४) इति वे निपात्यते । गुण-पु.-९२८-होश हो२५. गुत्स-५-११२६-नहि भायलीपनाना छी. शुम्ब, वटारक, रज्जु, शुल्व, तन्त्री, (तन्त्रि) द्र० गुच्छशब्दः । वटी । *गुध्यति वेष्टते इति गुत्सः । ___*गुण्यते अभ्यस्यते इति गुणः । गुत्सक-५-११२६-नावीपणानो गुस्छी. गुण-धु-१४४१-गौर, 24प्रधान. द्र० गुच्छशब्दः । द्र०अप्रधानशब्दः । *गुध्यति वेष्टते गुत्सः “गुधिगधेस्त च” (उणा*गुण्यते इति गुणः । ५६८) इति कित् सः ।। गुणग्राम-पु-१४१४-गुणनो समूह. गुद-५ न.-६१२-गुहा. गुणलयनिका-स्त्री-६८२- वस्त्रनु नानु ५२, द्र० अधोमर्मनशब्दः । रावटी. * 'गुत् पुरीपोत्सगे,” गुवत्यनेन इति गुद - केणिका, पटकुटी। पुंक्लीबलिङ्गः, “गोः कित्” (उगा-२३९) इति दः *गुणा लीयन्तेऽस्यां इति गुणलयनिका गुणलयनी गोदते वा। अपि । गुदकील-धु-४६८ (शि. ३४)-९२स, भसा. गुणवृक्ष-पु-८७७-सद, वान वारत न. दुर्नामन् , अर्शस् , गुदाकुर । कूपक । गुदग्रह-पु-४६९ भग भूत्राहि वाया थते *गुणयुक्तो वृक्ष इव गुणवृक्षः यत्र नौ रज्ज्वा रोग, २॥३२॥. बध्यते पोते ध्वजपटाद्याधार इत्येके । उदावर्त । गुणाधिष्ठानक-५-६०३ (शे. १२५)-७८५, अन्तः *गुदे ग्रहण इति गुद्ग्रहः । ४२६१. गुदाकुर-५-४६८-६९२स, मसा. द्र०स्तनान्तरशब्दः । दुर्नामन् , अशस् [गुदकील-शि. ३४] । गुणाब्धि पु-२३५ (शे. ८२)-भु सुगत. गुदस्योऽङ्कुरो इति गुदाकुरः, गुदकीलोऽपि । द्र०अद्यशब्दः । गुन्दल-यु-१४०८ -भृगनो १०६. गुणित--.-१४८३-गुए।७.२ ४२स. *गुन्देति शब्द लाति इति गुन्दलः । आहत । गुन्द्र-पु-११९२-भुन तृए. गुण्यते इति गुणितम् ।। तेजन, मुञ्ज, शर । गुणोत्कर्ष-५-१३७५-गुणानु उपायु, *गुणैर्दोषा दान्त्यस्मिन् इति गुन्द्रः, पृषोदरा४. दित्वात् । परभाग । गुन्द्रा-स्त्री-११९३-भमाथ, भद्रमोथ. *गुणानामुत्कर्षों इति गुणोत्कर्षः । भद्रमुस्तक । गुण्डित-न.-१४८३-पूजयी ५२॥ये. *मुस्ता उत्तमा गोदन्तेऽनया इति गुन्द्रा “खुर. रुषित । क्षुर"-(उणा-३९६) इति रे निपात्यते, गुणैर्दोषा *गुण्ड्य ते स्म इति गुण्डितम् । द्रन्त्यिस्यामिति वा । गुण्डिव-पु-१२९१-थाई शियागने भगतुं प्रारी. गुन्द्राल-पु-१३४०-9000 पक्षी. लोपाक । जीव जीव, विषदनमृत्युक । *बहति शिवाभेदे गृणाति इति गुण्डिवः “प्रहः *गुन्द्रामलति इति गुन्द्रालः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy