SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ गल *गह्यते इति गह्यम् । गल-धु-५८८-3. निगरण, कण्ट । गिरत्यनेन "पुनाम्नि"-11५।३।१३०॥ इति । घे लत्वे च गलः, गिलतीति वा। गलकम्बल-पु-१२६४-मणमा नये । લટકતી ગોદડી सास्ना । गलस्य कम्बल इव लम्बमानत्वाद् गलकम्बलः । गलगण्ड-५-४६७-४माल ग. गण्डमाल । *गले गण्डो इति गलगण्डः । गलशुण्डिका-स्त्री-५८५-५४७मी. - सुधास्रवा, घण्टिका, लम्बिका । *गलस्य गुण्डेव इति गलशुण्डिका । गलन्ती-स्त्री-१०२१-आरी, नानु भानुं पात्र. द्र० आलूशब्द. । *गलति अम्भोऽस्यां इति गलन्ती, “सीमन्त" । (उणा-२२२) इत्यन्ते निपात्यते । गलस्तनी-स्त्री-१२७५-०५४री. द्र० अजाशब्दः । *गले स्तनौ अस्या इति गलस्तनी । गलाडकुर-५-४६७-भाजन गानो रा. रोहिणी । *गलेऽकुर इति गलाकुरः । गलि-धु-१२६३-शति होवा ७ पुराने વહન ન કરનાર બળદ दुष्टवृष । *गलति भक्षयत्येव इति गलिः, “पदिपटि' - (उणा-६०७) इति इः । . गलित-न.-१४९०- ५ गयेस, गणे. पतित, च्युत, स्रस्त, भ्रष्ट, स्कन्न, पन्न, 'ध्वस्त' । भालति स्म इति गलितम् । गल्ल-पु-५८२- स, पोल. अभिधानव्युत्पत्ति*गल्यतेऽनेन इति गल्ल: "शामाश्या"-(उणा ४६२) इति बहुवचनाद् लः । गल्वक-५-९०६-भहिश पावानु पात्र. द्र० अनुतषणशब्दः । गलन्त्यनेन इति गल्वक':, "निष्कतुरूक"(उणा-२६) इति के निपात्यते । गवय-पु.१२८६-ॐ. वनगव, गोसदृक्ष, अश्ववारण । *गवते इति गवयः "कुगुवलि"-(उणा-३६५) इत्ययः । गवल-धु-१२८३-1 ली पा.. गवते शब्दायते इति गवलः, "मृदिकन्दि-" (उणा-४६५) इत्यलः । गवाक्ष-y-१०१२-गोप, नणा, मारी. वातायन, जालक । *गोरक्षीव इति गवाक्षः, “अक्ष्योऽप्राण्यते" ।।७३।३।८५।। इत्यत् समासान्तः, गोन्न्यिवोऽक्षे" ॥१।२।२८॥ इत्यवादेशः । 'गवाक्षी'-स्त्री-११५७-ॐन्द्रवाणी. द्र० इन्द्रवारुणीशब्दः । गवीधुका-स्त्री-११७९ (शि.1०७) -२ 21, 2ी. गवेधुका. गवेधु, 'गवेडु' । गवीश्वर-धु-८८८-पायवाणी, गायनो मासि. गोमत् गोमिन् , [गवेश्वर शि. ७८] *गवामीश्वरो इति गवीश्वरः । 'गवेडु'- स्त्री-११७९-३२. द्र० गवेधुशब्दः । गवेधु-स्त्री-११७९-०५२ 21, 2ी. गवेधु ‘गवेडु' [गवीधुका शि. १०७] । *गवाऽम्भसा एधते इति गवेधुः, स्त्रीलिङ्गः "भृमृ."-(उणा--७१६) इति बहुवचनादुः । गवेधुका-स्त्री-११७९-०५२ टी, टी. गवेधु 'गवेडु' [गवीधुका शि. १०७] । *गूयते इति गवेधुका मुन्यन्न, "गुड इधुक-एधुकौ' (उणा-७४) गवीधुकाऽपि । गवेश्वर-५-८८८(शि.७८) गायवागायमालि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy