SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया : .. गत - स्त्री-१३६४-भूमिनो मा31. - द्र अगाधशब्दः । *गिरति इति गर्तः पुस्त्रीलिङ्गः “दम्यमि-" (उणा-२००) इति तः ।। गर्तिका-स्त्री- ९९९-ततु . तन्तुशाला, [तन्तुशाल] । *कुविन्दस्थितये गर्तोऽस्त्यस्यां इति गर्तिका. "अतोऽनेकस्वरात्" ||७२।६।। इतीकः । गढ़ भ-धु-१२५६-गध।. द्र० खरशब्दः । *गति शब्दायते इति गर्दभः, “कृशुगृ'-- (उणा-३२९) इत्यभः । गर्दभावय-न. ११६४-यं द्रविासी स३६ ४भा. द्र० कुमुदशब्दः । *गर्दभस्यालयोऽस्य इति गर्दभाह्वयम् । गर्दभी-स्त्री-१२०८-छाना , गटी. गोमयोत्था । गद भवर्णत्वाद् गद भी । गद्ध -५-४३०-४२७, अभिसापा. द्र० अभिलापशब्दः । गधन इति गर्द्धः । गर्धन-धु-४२९-अतिसोनी. द्र० अभिलाषुकशब्दः । गर्दनाला भूषा"-॥५॥२॥४२॥ इत्यन गर्धनः । गर्भ-पु-५४०-ग. गरभ, श्रृंग, दोहदलक्षण । गीयते इति गर्भः, “गदरमि'-(उणा-३२७) इति भः । गर्भ-पु-६०४-५ट. द्र० उदरशब्दः । *गिरत्याहार इति गर्भः, “गदृरमि''-(उणा३२७) इति भः । गर्भक-1.-१४४- रात्रि रजनीद्वन्द्व । *गर्भयतीति गर्भकम् अन्तभूतदिनत्वात् । गर्भक-धु-६५१-रामा पा२१ ४२वानी पुष्प भा. ___ *केशमध्यगत पुष्पदाम गर्भस्थत्वाद् गर्भकः । गर्भपाकिन्-५-१९६८-पोतानी भेणे पाहता योमा. षष्टिक । गर्भ पच्यते स्वयमेवेत्येव शीलो गर्भपाकी णिनि न्यवादित्वात् साधुः । गर्भवती-स्त्री-५३८-सरात्री . ट्र० अन्तवत्नीशब्दः । गर्भोऽस्त्यस्या इति गर्भवती । गर्भागार-.-९९५-मार, शयनगर. द्र० अपवरकशब्दः । *अगारस्य गर्भो इति गर्भागार, राजदन्तादित्वात् पूर्वनिपातः । गर्भाशय-पु-५४८-गर्भस्थान, गर्भाशय. Dजरायु, उल्ब । *गम आशेतेऽत्र इति गर्भाशयः । । गर्भिणी--२त्री-१२६६-गानी गाय. प्रष्ठीही, 'पष्ठीही' । *गर्भोऽस्त्यस्या इति गर्भिगी । गर्व-पु-३१६-अभिमान . द्र. अभिमानशब्दः। *गण इति गर्व: गिरतीव परमिति वा "लटिखटि"-(उणा-५०५) इति वः पुलिङ्गः वैजयन्तीकास्तु "अभिमानस्त्वहङ्कारो गर्वोऽस्त्री" इत्याह । (गर्ह)-५-२७१-निहा. द्र० अवर्णशब्दः । *गहण इति गह': । गर्हणा-स्त्री-२७१-नि. द्र. अवर्ण शब्दः । *गहण इति गर्हणा । गर्दा-स्त्री-२७१ (शि. १७)-नि. 1. ट्र० अवर्ण शब्दः । गद्य-.-१४४२-अधम, स.. द्र० अधमशब्दः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy