SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २३९ गाण्डीव गोमत् , गोमिन् , गवीश्वर । इत्यने निपात्यते । गवेषित-न.-१४९१-शाधे. गहन-न.-१४७२-६: प्रवेश अरी शाय ते. द्र० अन्विष्टशब्दः । कलिल । *गवेषण मागणे' गवेष्यते इति गवेषितम् । गाह्यते व्याप्तत्वाद् इति गहन "विदन"-(उणा(गवोद्ध)-पु-१४४१-उत्तम गाय, पण. २७५) इत्यने निपात्यते । गव्य-.-१२७३-दूध, दही वगेरे. गहग- न.-१०३३ वालावि . . *सर्व क्षीरादि गोरिद गविभवमित्यादिश्वथेषु गुहा । वा गव्यम् । ___ *गृहति गाह्यते वा इति गह्वरम् पुक्लीबलिङ्गः, गव्य--.-४०४ (शे. १००-हुध. "तीवर"-उणा-४४४) इति वरटि निपात्यते, गह्वाः द्र० ऊधस्यशब्दः । सन्त्यत्र वा, अश्मादित्वाद् रः । गव्या-स्त्री न.-७७६-धनुष्यनी दोरी, ५५७. गहर-५-१४०२-मांत२ इयर्नु३हन, गहगह है मौवीं, जीव, गुण शिजा, बाणासन, द्रुणा, ३६न. शिञ्जिनी, ज्या । * रुदितमपुष्ट गद्गदस्वरत्वादजातोच्चपूत्कारं *गोभ्यो बाणेभ्यो हिता इति गव्या, स्त्रीक्लीबलि. गाहते हृदयान्तः इति गहरः “जठर"-(उणा-४०३) ङ्गः, "गोः स्वरे यः" ॥६२७॥ इति यः । इत्यरे निपात्यते । गव्या-स्त्री-८८८-1 अश, ये 13. गाङ्गेय-न.-१०४३-सोनु. गोरुत, गव्यूत, गव्यूति । द्र० अर्जुनशब्दः । *गोभ्यो हिता इति गव्या । *गङ्गाया अपत्य इति गाङ्गेयं शुभ्रादित्वादेयण् । गव्या-स्त्री-१४२१-गायन समुह (गाङ्गेय)-५-२०८-२४२पुत्र. गोत्रा। द्र० अग्निभूशब्दः । *गवां समूहः इति गव्या " पाशादेश श्वल्यः' गाढ-न.-१४४७-निरन्तर. ॥६।२।२५।। इति ल्यः । द्र० अविरलशब्दः । गव्यूत-न.-८८७-2मे ॥G, M२६४ प्रमाण *गाह्यते इति गाढम् ।. . क्रोश । गाढ-.-१५०५-अतिशय या .. *दण्डानां द्वौ सहस्रौ गवां यूतिरत्र इतिगव्यूत द० अतिमर्यादशब्दः । पृषोदरादित्वात्। *गाहते स्म इति गाढम् । गव्यूत-न.-८८८-मेगा. गाणिक्य-.-१४२०-गणिना समूह. द्र०गव्याशब्दः । *गणिकानां समूहो इति गाणिक्यम् , “गणिकाया *गवां यूतिरत्र इति गव्यूतम् । ण्यः" ॥६।२।१७।। गव्यूति-पु स्त्री-८८८- ॥3. गाण्डिव--७१०-मनन धनुष्य. द्रगव्याशब्दः । गाण्डीव । *गवां यूतिः इति गव्यूतिः पुंस्त्रीलिङ्गः पृषोदरादि गाण्डिरस्त्यस्य इति गाण्डिवम् , मण्यादित्वाद् त्वात् । वः पुंक्लीबलिङ्गः । गहन-.-१११०-०४, पन. गाण्डीव-धुन.-७१०--मनधनुष्य. ट्र०अटवीशब्दः। []गाण्डिव । *गाह्यते इति गहन "विदन-" (उणा-२७५) *गाण्डी धनुष्पर्व सा अस्ति अस्य इति गाण्डीवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy