SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३३ प्रकियाकोशः गणेय--.-८७२ गयी शाय ते. गण्य, संख्येय, (गणनीय) । *गणेयम "गयहृदयादयः" (उणा-३७०) इतिएये निपात्यते यद वाचस्पतिः- "गणनीयं तु गणेयम्" इति । गणेरुका-२त्री-५३३ (शे. ११४) हासी. द्र०कुटहारिकाशब्दः । गणेश--२०७-गणेश विनाय. द्र०आखुगशब्दः । *गणानां ईशः इति गणेशः यौगिकत्वात प्रथमाघिपः । गणेश्वर-पु-१२८५ (शे १.४) सिंह द्र०इभारिशब्दः । गण्ड-५-४६६ विशेट४ हो. स्फोटक, पिटक, [विस्फोट शि. 33] । *गच्छति विकार इनि गण्डः, “पञ्चमाड्डः' (उगा-६८) .ति डः ।। गण्ड-.-५८२. यावनी मागबना भाग, सभा *कपोलात् परो गण्डति इति गण्डः, गल्लादयस्त्रयोऽल्पविशेषत्वादेकार्था इत्येके । गण्ड--१२२५-हायानुगस्थन. करट, कट । गण्डक-यु-१२/७-01. खङ्गिन', म्वङ्ग, वाधीणम । *गण्डति सहन्यते इति गण्डकः । गण्डमाल-y-४६७ भाग गलाण्ड । *गण्डान् स्फोटन् मलते इति गण्डमालः । गण्डशैल--(. प.)-१०३६ ५तभाया था પડેલા મેટા પથર. शैलस्य गण्डा इव गण्डाः शैला इव वा गण्डशेला:, गिरेः स्थूलाऽश्मानश्च्युता भूकम्पादिना गलिताः । गण्डि स्त्री-११२०-भुणयी ४ने शामा सुधानी भाग प्रकाण्ड, (गण्डिका) । गति (गण्डिका)-स्त्री-११२०-भमाथा साने 'शामा સુધીને ભાગ. गण्डि, प्रकाण्ड । गण्डूपढ़ पु-१२०३- अगसिया. किञ्चुलक, 'किञ्चिलक, कुसू , भृलता-(महीलता) [किञ्चुलुक शि. 1. ८] । गण्डा ग्रन्थयः पदान्यस्य इति गण्डूपदः । गण्ड्रपदभव--१०४१-सीसु. सीस, 'सीसक', सीसपत्रक, नाग, वप्र. सिन्दूरकारण, वज्र, स्वर्गारि. योगेष्ट, यवनेष्ट, सुवर्णक, [महाबल, चीन पट्ट. समोलूक, कृष्ण, त्रपुबन्धक शे 1१०] । *गण्दूपदेभ्यो भवति इति गण्डूपन्भवम् । गण्डुपदी-स्त्री-१२०३ गा . शिली । *गण्डूः पदान्यस्या इति गण्डूपदी । गण्डुष-५-५९८-पासना आधार मनावती ५ससी (यांग) चुलक, चल, [चलुक शि ४७] । *गण्डयति इति गण्डूवः “खलिफलि-'उगा५६०) इत्युषः । गण्डोल-y-४२६-श्रेणीमा. द्र०कवकशब्दः । *गण्डति वदनैकदेशे भवति इति गण्डोल:, "कटिपटि"-(उगा४९३) इत्योलः । गण्य-न-८७२-४ी राय ते गणेय, संख्येय, (गणनीय)। *गण्यते इति गण्यम् । गताक्ष-पु-४५७-मांधणे. अन्ध, (चक्षुर्विकल), [अनेडमूक शे. १०६] । गति-स्त्री-४७०वाही २तु , नासु२. नाडीव्रण । *गच्छत्यनया रुधिर इति गतिः । गति-स्त्री-१५००-यास, विवा२. द्रईर्याशब्दः । *गमन इति गतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy