SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ गडक २३२ अभिधानव्युत्पत्ति - गडक-पु-१३४५-२ख भन्छनु मा. शकुलार्भक । *गडति पुच्छाच्छोटनात् सिञ्चति इति गडकः । गडयित्नु-१६४ (शि. २८)-भेध वा६०५ द्र०अभ्रशब्दः। गडु-धु-४६६-पीमा यये३ ist, Yध. पृष्ठप्रन्थि । *गडति वैरूप्यं सिञ्चति इति गड्डुः, पुलिङ्गः "भृमृत"-(उणा-७१६) इति उः ।। 'गडुची'-स्त्री-११५७-०॥ . द्र०अमृताशब्दः । गडुल-पु-४५३-१५, १.४. कुन्ज [न्युब्ज शि. ३२] । गडुः पृष्ठग्रन्थिरस्यास्ति इति गडुलः, सिध्मादित्वाल्लः । गडूची-स्त्री-११५७ गणे.. द्र०अमृताशब्दः । *गुडति रक्षति कर्फ इति गडूची, ''गुहेरूचट्" (उणा-१२०) । गडोल-पु-४२५-गामा. द्र०कबकशब्दः। *गडयते इति गडोलः, “पिञ्छोल-" (उणा४९५) इत्योले निपात्यते । गण-पु-३१-१२५॥ वायना सेना२। भुनाना सभुय. गण-धु-(21. 4.)-२०१-४२ना ग. प्रमथ, पार्षद, (परिषद) । *गण्यन्ते दिव्यपदप्राप्त्येति गणाः । गण-यु-१४११-समूह समुहाय. द्र०उत्करशब्दः । *गण्यते इति गणः । गणक -पु-४८२-योतिषी, बज. द्र०आदेशिनशब्दः । *गणयति इति गणकः ।। गणदेवता-स्त्री-८९ (शे. ७)-देवताय. (गणनाथ)-५-११०. २४२, महादेव, द्र०अट्टहासिनशब्दः । गणनायिका-स्त्री-२०५ (शे. ५३)-पावती.. द्र०अद्रिजाशब्दः । (गणनीय)-1.-८७२-गणीशाय ते. गण्य, गणेय, सख्येय ।। गणरात्र-५ न.-१४३-लिनो समु. निशागण । *गणा रात्रयः समाहृता इति गगरात्रः पुक्ली. बलिङ्गः, “संख्यातेक"--।।७।३।११९॥ इत्यादिना अत्समासान्तः। गणाधिप-पु-(4 4.)-३१- २ लगवान, ___ *गणानां अधिपाः इति गणाधिपाः। गणि-५-७८-सायासंग बोरे अवयन ना२. अनूचान । *गण्यते पूज्यतया इति गणिः “स्वरेभ्य इ."(उगा-६०६) इति इः । गणिका-स्त्री-५३२-३श्या.. साधारणस्त्री, वेश्या पण्याङ्गना, पणाङ्गना, भुजिया, लञ्जिका, रूपाजीवा [खगालिका, वरवाणि, कामलेग्वा, क्षुद्रा शे. ११3, 11४] । गणिका-स्त्री-३३४-गणि वेश्या. अञ्जुका । • गणयति ईश्वरानीश्वरौ इति गणिका, ग़णः पेटकोऽस्त्यस्याः । (गणिका)-स्त्री-१२१८ (शे. ११७)-थी. धेनुका, वशा (हस्तिनी) [वासिता, कणधारिणी शे. 1१७] । 'गणिका' त्री-११४८-नु. ट्र०मागधीशब्दः । गणिकॉपति-५५१९-गणिना पति. भुजङ्ग । गणिकाभृति-स्त्री-३६३ गणिनी ५॥२. भोग, [भाटि शे ८४] । *गणिकायाः भतिवेतन इति गणिकाभृतिः। ' गणिपिटक--.-२४५-६६ivil. द्वादशांगी। N Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy