SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ गद.. अभिधानव्युत्पत्तिगद-पु.-४६३-रोग. गन्धकालिका-स्त्री.- ८४७-व्यास ऋषिनी माता. द्र०अपाटवशब्दः । सत्यवती, वासवी, योजनगन्धा, दाशेयी *गदति व्यथां इति गदः । शालकायनजा, गन्धवती, मत्स्योदरी शे. १५४ ।। गदयित्नु-.-१६४ (श. २८)-भेध वाण. *गन्धेन युक्ता काली श्यामी इति गन्धकाली के ट्र०अभ्रशब्दः । गन्धकालिका । गदाग्रज-यु-२१६-वि, नाराया. गन्धज्ञा-स्त्री-५८०-ना. द्र०अच्युतशब्दः । नासिका, नासा, घ्राण, घोण, विकूणिका, *गदस्याऽग्रजो इति गदाग्रजः । नक, नकुटक, शिघिनी, [गन्धहृत्, नसा, गन्धवहा, (गदाधर)-पु-२१९-विशु नारायण नस्या, नासिक्य, गन्धनालिका शे. १२१] । द्र०अच्युतशब्दः । *गन्ध जानाति इति गन्धज्ञा । गदान्तक पु-(६. 4.)-१८२ (शे. ३१)- ना गन्धदारु-५-६४० (शे. 1३२)-अगर, अग२. अध. द्र०अगरुशब्दः । ट्र०अब्धिजशब्दः। गन्धधूली-स्त्री-६४४-४२तुरी. गदाभृत्-धु-२१९-वि, नाराय. द्रकस्तूरीशब्दः । द्र०अच्युतशब्दः । *गन्धप्रधाना धूली इति गन्धधूली । यादां बिभर्ति इति गदाभृत्, यौगिकत्वात् गदा- | गन्धनालिका-श्री-५८१ (श. १२i)-४. धरः । द्रगन्धज्ञाशब्दः। गदित--.-२४१ (शे. ८२)-वाए, क्यन. गन्धपिशाचिका-स्त्री-६४९-मे स्थानका मान द्र०भाषितशब्दः । સ્થાને જતો ધૂપ. गदिनी-स्त्री-२०५ (शे. ५3)-पावती. गन्धेन पिशाचिकेवाऽस्खलिता दृश्यगतित्वाद् इति गन्धपिशाचिका । द्र०अद्रिजाशब्दः । 'गन्धफलो'-स्त्री-११४९-in . गद्गदस्वर-पु-१२८३ (शे. १८3)-पाओ. द्रप्रियमुशब्दः । द्र०कासरशब्दः । गन्धमातृ-स्त्री.-९३६--थी. गन्त्री-स्त्री-७५३-मेली . द्र अचलाशब्दः । कम्बलिवाह्य । शान्धस्य मातेव इति गन्धमाता, भुवो गन्धगुणाश्यामनशीला इति गन्त्री । ऽऽम्नानात् । गन्दुक-यु-६८९(शि.५८)-1. गन्धमूषी-स्त्री-१३०१-७७३री. कन्दुक, गेन्दुक ।। छुछुन्दरी, (गन्धमूषिका)। गन्ध-धु-१३९०-सुगध. गन्धप्रधाना मूषी इति गन्धमूषी । 0जनमनोहारिन, सुरभि, घ्राणतर्पण, समाकर्षिन् , | गन्धमूषिका-स्त्री-१३०१-७४२१ निर्हारिन् । *छुछुन्दरी, (गन्धमूषिका) । ___ *गन्धयते इति गन्धः, घ्राणग्राहोऽर्थः सः ।। गन्धरस-पु-१०६३-डीरामाण. गन्धक-धु-१०५७-18 बोल, प्राण, पिण्ड, गोपरस, शश, [गोप; गन्धाश्मन्, शुल्वारि, पामारि, कुष्ठारि, | रस शि. ४४] । गन्धिक, सौगन्धिक, शुकपुच्छ । *गन्धप्रधानो रसः इति गन्धरसः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy