SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २२९ खलिनी-स्त्री-१४२१-८ पुरुषनो समूह. द्र०असृक्पशब्दः । *खलानां समूहः इति खलिनी "खलादिभ्योलिन्' खसिन्धु-धु-१०५-(श. १३) यद्र. ॥६॥२॥२७॥ द्र०अत्रिहग्जशब्दः । खलीन-.--.-१२५०-बगाम, ना . खस्फटिक-(दि. 4.)-यु-१०६८-सूर्यः, यत. .. द्र० कवियशब्दः । भलि ते. * खलति चलति इति खलीनं पुंक्लीवलिङ्गः, (आकाशस्फटिक) । "खलिहिंसिभ्याम्-" (उणा-२८६) इतीनः, खे तालुनि। खातक-न.-१०९४-माहेती तावडरी. लीन वा, एवं खलिनमपि । पुष्करिणी, तडागिका । (खलर)- ७८८-शस्त्राल्यास ४२वानु स्थान. *खन्यते खात हस्व खात इति खातकम् । तद्भू , खरिका। खातिका-स्त्री- १०९५-पा४ खलूरिका-स्त्री-७८८-शस्त्राल्यास ७२वानु स्थान. परिखा, खेया । तद्भू, (खलूर)। खातैव इति खातिका दुग वेष्टनहेतुः । *खण्ड्यते लक्ष भिद्यतेऽत्र इति खण्डूरः “मीमसि"-| खादन-.-४२३ नम (डणा-४२७) इत्यूरः, स्वार्थ खलूरिका । द्र०अदनशब्दः । खलेवालिन्-.-८९४-णामांमणमांधवाभाटेनु *वाद्यते इति खादनम् । सा खादन-(21. व.) पु-५८४-त. मेधि, मेथि । द्विज, रद, रदन, दशन, दन्त, दश, मल्लक, *खले बलन्ति भ्रमन्ति गावोऽनया खलेवाली, [मुखखुर, खरु, दालु शे. १२२।१२७] । खले गोबन्धनार्थ दारु । *म्वादन्त्येभिः इति खादनाः । खल्या-स्त्री-१४२१- पुरुषको समूल खानि-स्त्री-१०३६-मा. *खलानां समूहः इति खल्या । . आकर, खनि, गञ्जा । खल्ल-पु-१०२५-भ२४. *म्वन्यन्ते धातवोऽस्यां इति ग्वानिः स्त्रीलिङ्गः दृति । "कृशकुटि-" (उणा-६१९) इति वा णिदिः । *खलति इति स्वल्लः, "भिल्लाच्छभल्ल"- (उणा- खापगा-स्त्री-१०८२-गानही. ४६४) इति ले निपात्यते पुंलिङ्गोऽयं, गैजयन्ती तु- द० ऋषिकुल्याशब्दः । "खल्ल क्लीबम्” इत्याह । *खस्य आपगा इति खापगा । खल्वाट-५-४५२ टालीमा. खारी-स्त्री-८८६-सोग-द्रो प्रभा. द्र०ऐन्द्रलुप्तिकशब्दः । षोडशभिः द्रोणैः खन्यते इति खारी, "द्वार*खलन्ति केशा अस्मादिति खल्वाटः “कपाट शृङ्गार'-(उणा-४११) इत्यारे निपात्यते । विराट"-(उणा-१४८) इत्याटे निपातनात् खल्वाटः, (खारीक)-'-९६९-मे मारी प्रभा धान्य खलतोऽपि । વાવી શકાય તેવું ખેતર. खस-५-४६४- स. *खार्या वापः इति खारीकः । पामन् , पामा, कच्छू, विचिका । खिल-न.-९४०- या । तरनी भूमि. *खनति त्वच इति खसः, “फनस"-(उणा-. अग्रहत । ५७३) इति असे निपात्यते । *खलन्त्यत्र मूषिकाद्याः इति खिलम्, पृषोदगदिखसापुत्र-पु-१८८ (शे. ३७)-राक्षस. त्वादित्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy