SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 'खरंद्वारिक खरणसः । ( खरद्वारिक) - ५ - १०३ - भा२ वगैरे सूर्यना पारि पार्श्विदेवा. (खररश्मि) ५ - ९५- सूर्य द्र० अंशुशब्दः । खरांशु-पुं-९५-सूर्य'. ८० अंशुशब्दः । खराः अंशवो यस्य स इति खरांशुः, यौगिकत्वात् खररश्मिः । खरु-५-८५९-निषेध उरायेली वस्तुमा यिवान D निषिद्धैकरुचि । *खनति चित्तं इति खरुः, "खनो लुक् च " ( उणा - ८०८) इति रुः । खरु - ५ - २०० (शे. ४२ ) - २५२, महादेव. द्र० अट्टहासिन्शब्दः । स्वरु-५-५८४ (शे. १२२ ) - हांत. द्र० खादनशब्दः । खर्जू - स्त्री - ४६४ - २४, मरन द्र० कण्डूशब्दः । * खर्जति व्यथते इति खर्जू :, स्त्रीलिङ्गः "कृषिचमि " - ( उणा - ८२९ ) इति ऊः । खजू'ति-स्त्री- ४६४- (शि. ३३) रवु, २. द्र० कण्डूशब्दः । खजू`र-न.१०४३–यांही. द्र० कुमुदाहृयशब्दः । * इति खर्जूरम्, “मीमसि - ' ४२७) इति ऊरः । खजूर-न. - १०५८-२तास द्र० आलशब्दः । *वर्जत इति खर्जूरम् । खव'-५-४५४–गलो माणूस. द्र० खट्टनशब्दः । *खर्वति इति खव: । वर्ष - न.-८७४-६२ अन * दशाऽब्जानि खर्वम् । खर्व - न.- १४२९-टूऊ नीयु २२८ Jain Education International (उणा अभिधानव्युत्पत्ति द्र० कुब्जशब्दः । * खर्वति इति खर्वम् । खर्व शाख-५ - ४५४- हींगलो भागस ० खट्टनशब्दः । * खर्वाः शाखाः करचरणलक्षणा अस्थ 'शाखः । खल-५'-न.-३८०–हुन द्र० कर्णे जपशब्दः । * खनति साधुहृदय इति खलः पुंक्ली बलिङ्गः, आश्रयलिङ्ग इत्यन्ये " मृजिखन्याहनिभ्यो डित्" ( उणा - ४७२ ) इत्यलः, खलति संचिनोति पापम् खलति गुणेभ्य इति वा खं शून्यं लातीति वा । खल - पु . - ९१७ - मोज, तेस अढता वधेस उयरो. पिण्याक । *वन्यते इति खलः, "मृजिखनि"-- (उणा४७२ ) इति डिल: पुंक्लीबलिङ्गः । खल-त्रि-९६९-५णु [ खलधान | *वल्यन्ते सञ्चीयन्ते धान्यानि अत्र इति खलं त्रिलिङ्गः, "गोचरस चर - " ||५|३|१३१|| इति निपातनाद् घः । खलत ५ . - ४५२ - (शि. 3२ ) - टासीयो. द्र० ऐन्द्रलुप्तिकशब्दः । खलति -५-४५२ - टासीमो द्र० ऐन्द्रलुप्तिकशब्दः । * खलन्ति केशा अस्मादिति खलतिः भीमादित्वादपादाने " खल्पमि" - ( उणा - ६५३ ) इत्यतिः । खलधान-न.-९६९- अणु. खल | * खलन्ति सञ्चीयमानानि धान्यानि अत्र इति खलधानम् पृषोदरादित्वात् । अढनार खलपू- ५ - ३६३ - भजु साइरनार / बहुकर, [संमार्जक शि. २४] | * खलं पुनाति इति खलपूः । खलिन- न.- १२५१- (शि. १११) लगाम, थोडु. द्र० कवियशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy