SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अभिधानन्युत्पति सिखिल्ल खिलखिल्ल-धु-१३२० (श. १८८)-भा२. । द्र०केकिनशब्दः । खुङ्खणी-स्त्री-२९० (शे. ४)-यांसनी वा. द्र०कटोलवीणाशब्दः ।। खुङ्गाह-यु-१२३८-अ थोडी. *खुर: गाहते इति खुङ्गाहः । खुर (म. प.)- न.-१२४४-५री. शफ । *खुरन्ति विलिखन्ति मां इति खुराः । खुरणस-पु-४५२-तीक्ष्ण नावाणी, पशुनीभरी | જેવા નાકવાળે. खुरणस, (विकटघोण) । *खुराकृति सिकाऽस्य इति खुरणाः। खुरणस-५-४५२-तीक्ष्ण नावा, ५शुनी ખરી જેવા નાક્વાળા. खुरणस्, (विकटघोण)। खुरली-स्त्री-७८८-शस्त्र सानो सल्यास. द्र०अभ्यासशब्दः । *खुरन्ति छिन्दन्त्यस्यां इति खुरली, “मुरलारल''(उगा-४७४) इत्यले निपात्यते । खुरोपम-धु-७८७ (शे. १४८)-मस्त्राने शस्त्र [४२५ली. पट्टिस । खेचर-न.-१०५६. राती ली।सी. कासीस, धातुकासीस, धातुशेखर । *ग्वे चरति इति खेचरम् । खेट-y-९७२-गरने अर्धा भाग *खिटयते इति खेटः । खेट-न-१४४३-अधम, स. द्र०अधमशब्दः । खेटति त्रस्यति इति खेटम् । खेट-५-४६२ (शे. १०७) . द्र०कफशब्दः । टक-न.-७८३-ढास, स. द्र०अड्डनशब्दः । *खेटयत्युत्त्रासयति इति खेटकम्, पुक्लीबलिङ्गः खेटमपि । खेद-धु-२९९-शो, ३५ २सनो स्थायीभाव, शोक, शुच, शोचन । *खेदन इति खेदः । खेय-न-१०९५-पाई परिखा, खातिका । *खन्यते इति खेयम्, “खेयमृषोद्ये"- ॥५॥१॥ ३८॥ इति साधुः । खेलनी-स्त्री-४८७-शेत्र वगेरेनी सांगही शार, शारि । *खेल्यतेऽनया इति खेलनी । खेला-स्त्री-५५६-२मत 11. द्र०कूदनशब्दः । *खेलन इति खेला। खोङ्गाह-पु-१२३७-धोग मने पालो योो. खमुद्गाहते इति खोङ्गाहः, पृषोदरादित्वात् । खोड-.-४५५- 31. खञ्जक, (खज), खोर । *खोडति गतौ प्रतिहन्यते इति खोडः, "खोड. प्रतिघाते"। खोर-धु-४५५ - खञ्जक (खञ्ज) खोड । *खोरति इति खोरः । खोल-न.-७६८ (शि. १७-पायरी. द्र०शिरस्कशब्दः । ख्यात-धु-१४९३-असि, विम्यात. [प्रतीत, प्रज्ञात, वित्त, प्रथित, विश्रुत, विज्ञात । *ख्यायते स्म इति ख्यातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy