SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २२७ खरणस द्र. अच्युतशब्दः । खनित्र-न-८९२-हाणा. खण्डिक-धु-५८९-14, मगल. अवदारण । भुजकोटर, दोर्मुल, कक्षा । *खन्यतेऽनेन इति खनित्र कुद्दालादि, "लूघुसू-' *खण्डमस्याऽस्ति इति खण्डिकः । ॥५॥२।८७॥ इतीत्रः ।। खण्डिक-धु-११७१-टाया. खपराग-५-१४६ (शे. २१)- घा२. द्र० कलापशब्दः । द्र० अन्धकारशब्दः । * खण्ड्यते इति खण्डिकः "कुशिक-" (उणा- 'खपुर'-.-११५४-सोपारीनु आ3 ४५) इतीके निपात्यते । ट्र० क्रमुकशब्दः । खण्डित--.-१४९०-छायेच, पेलु खर--१२५६-गधेडे.. ट्र० कृत्तशब्दः । गर्दभ, चिरमेहिन् , वालेय, रासभ, चक्रीवत् , *खण्ड्य ते इति खण्डितम् । शङ्कुकर्ण । खण्डिन्-पु-११७४ । गलीभा. खनति खुरैः इति खरः, "जटर'-(उगातुवरक, निगूढक, कुलीनक । ४०३) इत्यरे निपात्यते, ख महत् कण्टविवरमस्यातीति *खण्डमस्त्यस्य इति खण्डी। वा मध्वादित्वाद् रः, खं शब्द रातीति वा । खण्डीर-धु-११७२-भीमामा. खर- वि.-१३८५-२, परश. वसु, प्रवेल, जय, शारद । द्र० उष्णशब्दः । *खन्यते इति खण्डीरः "जम्बीर"-- (उणा *खनप्ति इति खरः, ख रातीति वा । ४२२) इतीरे निपात्यते । खर-धु-१३८६-२, निहु२. खतमाल-पु-१६४ (श. २८)-भेध, वा. द्र० कक्खटशब्दः । द्र० अभ्रशब्दः । *खनति इति खरः । खतिलक-धु-९८ (शे. १०)-भू. खरकुटी-स्त्री-१०००-गमतनु स्थान. द्र० अंशुशब्दः । नापितशाला, वपनी, शिल्या । खदिर-धु-१७४ (शे. ३२)-न्द्र. *खरस्य कुटीव इति वरकुटी । द्र० अच्युताग्रजशब्दः । खरकोण-यु-१३४१-तेत२. खद्योत-५-१२१३-मागियो. तित्तिरि । ज्योतिरिङ्गण, कीटमणि, ज्योतिमालिन् , *खर कुणति शब्दायते इति खरकोणः । तमोमणि, परार्बुद, निमेषद्युत् , ध्वान्तचित्र, शे. १७४/ खरकोमल-पु-१५४ (श. २४) भास. १७५] । ज्येष्ट, शुक्र । [ज्येष्ठामूलीय शे. २४।। खनक-पु-१३००-ॐ२. खरणस्-धु-४५१--गधेडा या नावानी. द्र० आखुशब्दः । [ खरणस । भवनति इति खनकः "नृतवनरञ्ज--" ||५॥१॥ *खरा तीक्ष्णा खरस्येव वा नासिका अस्य खरणा: ६५॥ इत्यकट् । 'खरखुराद"-- ॥७।३।१६०॥ इति नस् समासान्तः । खनि-स्त्री-१०३६-मा. खरणस-५-४५१-गधेडा नो वानी. आकर, खानि, गजा । खरणस् । *खन्यते धातवोऽस्यां इति खनिः स्त्रीलिङ्गः, *खरा तीक्ष्णा खरस्येव वा नासिका अस्य "कृशकुटि-" (उणा-६१९) इति णिदिः । खरणसः “अस्थूलाद्-" ॥७।३।१६१॥ इति नसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy