SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ खटिका २२६ अभिधानव्युत्पत्ति *खट्वाङ्ग धरति इति स्वट्वाङ्गधरः । खङ्ग-धु-७८२-तलवार. द्र० असिशब्दः । *खडति भिनत्ति इति खङ्गः, “गम्यमि"-(उणा९२) इति गः । खड्ग-धु-१२८७- 1. ग्वगिन् , गण्डक, वाध्रीणस । *खडति भिनत्ति इति खङ्गः, “गम्यमि-" (उणा-९२) इति गः । खङ्गपिधान-.-७८३- भ्यान, तसवार भवानु खटिका-स्त्री-४०१ (शे. १४)-योमानी धामी. लाजा, अक्षता, [भरुज. उष, परिवारक शे..] । खटक्किका-स्त्री-१००७ (शि. ८७) ५४, ४ीनु ६२. पक्षद्वार, पक्षक । खटिनी-स्त्री-१०३७-५डी, सधातु. शुक्लधातु, पाकशुक्ला कठिनी, खटी, किखटी शि. [१] | *खट आकाङ्ककोऽस्त्याः इति खटिनी । खटी-स्त्री-१०३७-मडी, सधातु. शुक्लधातु, पाकशुक्ला, कठिनी, खटिनी किवटी शि.८] | पवटति इति खटी कखटीत्यपि । खट्टन-५-४५४-ही गयो, वामन. निखर्व, खर्व, खर्वशाख, वामन, [हस्व शे. १०६] । * 'खट्टण संवरणे' खट्टयति इति खट्टनः । खट्टिक-धु-९३० (शे. ८१)-मांसनो पारी, सा, पाटी. वैतंसिक, सौनिक, मासिक, कौटिक । खदवा-स्त्री-६८३-माटी, ५ ग. मञ्च, मञ्चक, पर्यङ्क, पल्यङ्क । *खटन्ति कङ्कत्येनां खट्वा "लटिग्खटि"(उणा-५०५) इति वः । खट्वाङ्ग-न-२००-२४२ मासा. सुख सुण । * खट्वाया अङ्गमिव सरलत्वेनेषासदृशत्वात् ग्वट्वाङ्गः, क्लीबेऽपि, यद् व्याडि:-"खट्वाङ्ग शिवपांशुलम्" । खट्वाङ्गभृत्--१९९-२४२, भलादेव. द्र० अट्टहासिन्शब्दः । *खट्वाङ्गभृत् यौगिकत्वात् खट्वाङ्गधरः । (खट्वाङ्गधर)---१९९-२४२, भलाव. द्र० अहहासिनशब्दः । प्रत्याकार, परीवार, परिवार, कोश, (खड्गपिधानक)। *म्वङ्ग विधीयतेऽनेन इति खङ्गपिधानम्, स्वाथे खगपिधानकम् । खङ्गिन-धु-४७–श्री श्रेयांसनाय भानुलांछन. खनिन्-धु-१२८७-गे. गण्डक, वाध्रीणस, खड्ग । *स्वङ्गः श्रङ्गमस्ति अस्य इति खड्गी । खण्ड-न.-४८३-मांड. मधुधूलि । *खडुङ् मन्थे' खण्ड्यते इति खण्डः, पुंक्लीब खण्ड-५ न.-१४३४-४४, ओ. द्र० अर्ध शब्दः । *खण्ड्यते इति खण्डः पुक्लीबलिङ्गः । . खण्डपशु-पु-१९८-२४२, महावि. द्र० अट्टहासिन्शब्दः । *दैत्ययुद्धे खण्डीभूतः पर्युरस्य इति खण्डपशुः । खण्डल-4.-१४३४ (शि. १२.८)-४४ ९४. द्र० अध'शब्दः । अखण्ड्यते इति खण्डलम् । खण्डशीला-स्त्री-५२९ (श. ११२)-सटी स्त्री. द्र० अविनीताशब्दः । खण्डास्य-धु-२१९-(शे. १८)-वि, नारायण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy