SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२३ प्रक्रियाकोशः *क्षुणत्यङ्गमिति क्षुद्रः। क्षुद्रा-स्त्री-५३३-(शे १४४)-वेश्या. द्रगणिकाशब्दः। 'क्षुद्रा'- ११५७-ही मायरी गा __ द्र० कण्टकारिकाशब्दः । क्षुद्राराम पु-१११३-नानी वाडी, पीयो. प्रसीदिका । *क्षुद्रो लधुरारामः, क्षुद्रारामः । क्षुद्रोपाय-y(म.व.)-७३८-शुद्र (तु) उपाय. माया, उपेक्षा, इन्द्रजाल । *क्षुद्रा अल्या उपायाः इति शुद्रोपायाः । क्षुध-स्त्री-१३७२- भूस, शशिनी पी31. *क्षुध्यत्यनया इति क्षुधू । क्षुध - स्त्री-३९३ (शे. ८५)-भावानी । द्र०अशनायाशब्दः । क्षुधा-स्त्री-३९३ ( ५) भावाना . द्र०अशनायाशब्दः । क्षुधित-यु-३९२-भूभ्यो.. बुभुक्षित, जिघत्सु, अशनायित । क्षुध्यतीति क्षुधितः, क्षुत् संजाताऽस्य वा । क्षुप-धु-१११७- १२ भूण अनेनानी शामावाणु औ3. *क्षौति दह्यमानः इति क्षुपः, "क्षुचुपिपूभ्यः कित्" (उणा-३७१) इति पः । क्षुब्ध--१.२३-मन्थन ६, वैयो. वैशाख, खजक, मथिन, मन्थान, मन्थदण्डक, मन्थ, खज शि. ८०]। *क्षुम्नातीति क्षुब्धः, "क्षुब्धविधि-"||४|४| ७०॥ इति क्ते साधुः । क्षुमा-स्त्री-११७९-सणसी. उमा, अतसी । *ौत्यनया भुक्तया इति झुमा, "क्षुहिभ्यां वा,' (उणा-३४१) इति किद् मः । क्षुरप्र-धु-७८०-चारवाणु सोढानु मा. ___ *क्षुराम लोहं प्रातीति क्षुरग्रो, धारामुखलोहः । क्षुरमदिन-पु.-४२३-लम. द्र०अन्तावसायिनशब्दः । *क्षुरेण मद यतीति सुरमर्दी । क्षुरिका -स्त्री-७८४ (शि. १८) २१. द्र०असिधेनुशब्दः । क्षुरिन्-.-९२२-९०म. द्र०अन्तावसायिन्शब्दः । *क्षुरोऽस्त्यस्येति क्षुरी । क्षुल्ल--१४२६-नानु, द्र०अणुशब्दः । *क्षुद्यते इति क्षुल्लम्, "भिल्लाच्छभाल-" (उणा ४६४) इति ले निपात्यते,क्षुधलातीति वा । क्षुल्लक-पु .व.)-१२०५ -नाना श. द्र०क्षुद्रकम्बुशब्दः । *क्षुद्यन्ते इति क्षुल्लकाः, "कीचक-" (उणा३३) इत्यके निपात्यते । क्षेत्र--.-'५१३-पत्नी, ५२णेली २त्री. द्र०ऊढाशब्दः । *क्षयन्ति निवसन्त्यत्रेति क्षेत्रम्, “हुयामा-" (उणा-४५२) इति त्रः । क्षेत्र न.-५६३-शरी२. द्र०अङ्गशब्दः । *शयत्यवश्यमिति क्षेत्रम्, “हुयामा-” (उणा४५२) इति त्रः । क्षेत्र--९६५-मेतर. वप्र, केदार । क्षेत्रज-धु-५४०-दीय२ वगेरेथा थयेस पुत्र *क्षेत्रे जातः क्षेत्रजः । यन्मनु:-“यस्तल्पजः प्रमीतस्य, क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः” ॥ क्षेत्रज्ञ-पु-१३६६-मात्मा, ७१. आत्मन् , पुरुष, चेतन, [जीव शि. १२७]। क्षेत्र देहमानं जानाति चेतयते शरीरप्रमाणत्वात इति क्षेत्रज्ञः । क्षेत्रज्ञ--२१३ (शे. १४)-थमा. द्र०अच्युताब्दः । क्षेत्रज्ञ--३४३ (शे. १२)-प्रवीण, निपु!. द्र०अभिज्ञशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy