SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०० क्षीरपत्र द्र० अर्भशब्दः । क्षीरपत्र-न.-११८६-यातना मा, मथवे. वास्तुक. 'वास्तूक' । __*क्षीरं पत्रमस्येति क्षीरपत्रकम् । क्षीरस्फटिक-पु-१०६८-क्षारना न भवन २२टि २न. *क्षीर धवलः स्फटिकः क्षीरस्फटिकः । क्षीरवारि-धु-१०७५-क्षीर समुद्र. (क्षीरोद)। *क्षीरं वारि यस्य स क्षीरवारिः, क्षीरोदः । क्षीरशर-पु.-८३१-यज्ञमां पातु मने म દૂધમાં નાખેલું દહીં. आमिक्षा, पयस्या । *क्षीरस्य शरो मण्ड इव क्षीरशरः । क्षीराब्धिमानुषी-स्त्री-२२६(शे. ७८) सक्षमी. द्र० आशब्दः । क्षीराह्वय-पुं-६४८ (शे. १३४)-11ो धूप. द्र० पायसशब्दः । (क्षीरोद)-घु-१०७५-क्षीर समुद्र. क्षीरवारि । क्षीरोदतनया-स्त्री- २२६-सी. द्र० आशब्दः । *क्षीरोदस्य तनया क्षीरोदतनया । क्षुण्ण-धु-३४५-शास्त्राहि तत्वोनो स२७।२१. संस्कृत, व्युत्पन्न, प्रहत ।। *क्षुद्यते स्म क्षुण्णः । क्षुण्णक-न-२९४ (शे. ८७)-मृतनी यात्रामा વગાડાતું ઢોલ. क्षुत्-1-४६३-७४. क्षुत, क्षव, (छिक्का) । *क्षवणं क्षुत् । क्षुत-न.-४६३-७४. क्षुत् , क्षव, (छिका)। *क्षवण क्षुत् , भावे क्ते क्षुतम् । क्षुताभिजनन-५-४१८-रा. अभिधानव्युत्पत्ति द्र० असुरीशब्दः । *क्षुतमभिजनयतीति क्षुताभिजननः । क्षुद्र-पु-३६८-४पा. द्र०कदर्य शब्दः । *अद्यतेऽल्यत्वात् इति क्षद्रः, “ऋज्यजि--'' (उणा-३८८) इति रक । क्षुद्र-न.-१४२७-नानु, बस द्र०अणुशब्दः । *क्षुद्यते इति क्षुद्रम्, "ऋज्यजि-" (उणा-३८८) इति किद् ः। क्षुद्र -५-३५८ (श. ६४)-निबन, हानी द्र०अकिञ्चनशब्दः । क्षुद्र-पु-३८० (शे.४)-हुन, यायो. द्रःकर्णजपशब्दः । क्षुद्रकम्बु पु-१२८५-नाना शप, मा. खनक, 'क्षुद्रशडव', शङ्खनक, 'शङ्खनख', क्षुल्लक । *क्षुद्राः कम्बवः क्षुद्रकम्बवः, सूक्ष्मा नद्यादिजाः कृमयः । क्षुद्रकीट -स्त्री-१२०२-नाना पा *क्षुद्रो ह्रस्वः कृमिः, कीट्यतीति कीटः, पुस्त्रीलिङ्गः । क्षुद्रकूप-५-१०९३-नानी वो. चुरी, चुण्डी, चूतक । क्षुद्रघण्टिका-२त्री-६६५-धूबरी. द्र०किङ्कणीशब्दः । *क्षुद्रा अल्पा घण्टिका घुर्घरकारख्या । क्षुद्रनासिक-५-४५१- नाना नावाणी, क्षुद्र नावानी. नाक्षुद्र । *नासिकायां क्षुद्रो नाक्षुद्रः "नस् नासिकायाः-" ॥३।२।९९।। इति नसादेशः । 'क्षुद्रशख'-५-१२०५-नाना शमो. द्र०क्षुद्रकम्बुशब्दः । क्षुद्रा-स्त्री-१२१३-भधमा ५ी. सरघा, मधुमक्षिका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy