SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ क्षेत्रहर २२४ अभिधानव्युत्पत्ति(क्षेत्रहर)-पु-३५२-माततायी, व भाटे । क्षोद -पु-९७०-४i७२रावाणा धूग, यू, भू. તૌયાર થયેલે. चूर्ण । द्र०आततायिनशब्दः। *क्षुद्यते इति शोदः, धूलि प्रायोऽयम् । यत् क्षेत्राजीव-धु-८९० (शि.७८)- डूत. शाश्वतः --"चूर्णानि वासयोगाः स्युश्चूणे धूलिः द्र०कर्षकशब्दः । सशकरः" || इति । क्षेत्रिन-धु-८९०-डूत. (ौद्र)--न. १२१४-मध. द्रकर्षकशब्दः । क्षौम-न-पु-६६९-शण वगेरेनु १२॥ *क्षेत्रमस्त्यस्येति क्षेत्री, क्षेत्राजीवोऽपि । दुकूल, दुगूल । क्षेप पु-२:११-निह. *क्षमाऽतसी तस्याः विकारः श्रीम, पुक्लीद्र०अस्वादशब्दः । बलिङ्गः । *क्षेपण क्षेपः । क्षौम--.-- ९८१-विमान ५२नेः समभाग, 'क्षेपणि'-२त्री ८७१ से. शैन्य. द्र०क्षेपणीशब्दः । अट्ट अट्टालक । *क्षुवन्ति शब्दायन्ते योधा अत्रेति सौमम्, क्षेपणी स्त्री-८७७-वलागनी ६ "रुक्मग्रीष्म-" (उणा-३४६) इति मे निपात्यते, नौकादण्ड, 'क्षेपणि, क्षिपणी' । पुक्लीबलिङ्गोऽयम् । *क्षिप्यतेऽनया इति क्षेपगी । और-न.-९२४- गमत. क्षेम-न. -८६-४च्या, शुभ. मुण्डन, भद्राकरण, वपन परिवापण । ट्र०कल्याणशब्दः । *क्षुरस्येद कर्मेति क्षौरम् । *क्षीयन्ते क्लेशाऽनेनेति क्षेम, क्लीबलिङ्गः क्षौरिक--९२३ (शे. १५९) म. "अर्तीरि" (उगा-३३८) इति मः । द्र० अन्तावमायिनशब्दः ।। क्षेमङ्कर-५-४८९-४च्याशुल १२ना२. क्ष्णुत-न.-१४८४-तीय आये. [रिष्टताति, शिवताति, शिवङ्कर । निशात, शित, शात, निशित, तेजित । *क्षेमं करोतीति क्षेमङ्करः, 'क्षेमप्रिय-" ॥५॥ *णूयते स्मति क्ष्णुतम् । १११०५|| इति यः । क्ष्मा-२त्री-९३६-५वी. क्षेमङ्करी -स्त्री-२०१५ (शे. ११)-''ती. द्र अचलाशब्दः । द्र०अद्रिजाशब्दः । *अमते भारमिति क्षमा, 'रुक्मग्रीष्म-" क्षेमा-२त्री-२०५ (शे. ५४)-पावती. (उणा-३४६) इति मे निपान्यते । द्र०अट्रिजाशब्दः । क्ष्वेड-धु-११९५-वि५, ३२. (श्रोणि)-२त्री-९३६-पृथ्वी विष, रस, तीक्ष्ण, गरल । द्र०अचलाशब्दः । *"क्विडाङ् सौत्रः" श्वेडते मोहयतीति श्वेडः । क्षोणी-२त्री-९३६-३वी. श्वेडा-२-१४८४ - पान २०४il. द्र०अचलाशब्दः । सिंहनाद । *ौति भूपमिति क्षोणिः, "कावादि-" *'विद्या अध्यक्ते शब्दे' क्ष्वेडन वेडा भिदा. (उणा-६३४) इति णिः, यां लोणी । दित्वात् माधुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy