SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २२१ क्षीरप द्र० अभिशस्तशब्दः । *क्षार्यते स्वरूपाच्चाल्य तेस्म क्षारितोऽलीकोत्पन्नपातकव्यपदेशः, आक्षारितोऽपि । क्षालित-न.-१४३७-धोये, साई ४२॥ये. निर्णिक्त, शोधित, मृष्ट, धोत । *क्षाल्यते इति क्षालितम् । क्षिति स्त्री-९३६-पृथ्वी. द्र० अचलाशब्दः । अक्षियन्त्यधिवसन्त्येनां क्षितिः, “स्त्रियां क्तिः” | ॥५॥३॥९ ॥ क्षितिरुह-५-१९१४-24, आर. द्र० अंहिपशब्दः । __ *शितो रोहतीति क्षितिरुहः, मूलविभुजादित्वात् कः, यौगिकत्वात् कुज-महिरहादयः ।। 'क्षिपणी'-स्त्री--८७७-ससु. क्षेपणीशब्दः । क्षिपणु-धु-११०७ (श. १७२)-वायु, पवन. द्र० अनिलशब्दः । क्षिप्त-न.-१४८२-१२। ४२, भासेलु . द्र० अस्तशब्दः । *क्षिप्यते स्मेति क्षिप्तम् । (क्षिप्त)-धु-७७९-नामे मा. निरस्त, प्रहित । क्षिप्नु-५-३५०-निरा२६४ ४२ना२, ३ना२. निराकरिष्णु । अक्षिपतीत्येव शीलः क्षिप्नुः, “त्रसिगृधि-" ॥५।। २॥३२॥ इति क्नुः । क्षिप्र-न.-६१७-मयूही अने सांगतीमानो મધ્ય ભાગ. अक्षिप्यतेऽनेनेति क्षिप्र, "ऋज्यजि-'' (उणा३८८) इति किद् रः । क्षिप्र--.-१४७०-४४ही. द्र० अविलम्बितशब्दः। *क्षिपतीति क्षिप्रम् , "ऋज्यजि.” (उणा-३८८) | इति किद् र क्षिया-स्त्री-१५२३-क्षय पाभ, क्षोता. क्षय । *'क्षिष्य हिंसायाम् क्षयणं क्षिया, षित्वाद। क्षीण-'-४४९-दुमका, ४२१. द्र० अमांसशब्दः । *क्षयति स्म क्षीणः "क्षेः क्षो च” ॥४॥२ ७४।। इति क्तस्य नः । क्षीणाष्टकमन् - धु-२४-अरित, तीर्थ २. द्र. अभयदशब्दः । *क्षीणानि अष्टी ज्ञानावरणीयादीनि कर्माणि अस्य क्षीणाष्टकर्मा । झीजन--.-१४०९- ४४ वांसनो सवान, वायुवाध. *'क्षीज अव्यक्ते शब्दे' क्षीज्यते इति क्षीजनम् । क्षीब-पु-४३६-भत्त, भहवाणा. मत्त, शौण्ड, उत्कट । *क्षीबते इति क्षीबः, “अनुपसर्गाः-" ॥४॥२॥ ८०|| इति क्ते निपात्यते । क्षीर-न. यु-४०४-तरत होतु दूध. द्र. ऊधस्यशब्दः । *घस्यते इति क्षीरम् , क्लीवलिङ्गः । “घसिवसि-” (उणा-४१९) इति किदीरे, “गमहन-" ॥४॥२॥४४॥ इत्युपान्त्यलोपे च "घस्वसः” ॥२॥३॥ ३६॥ इति सस्य षत्वम् । क्षीर-न.-१०६९-धो पाjी. द्र० अपशब्दः । घस्यते इति क्षीरम् , “घसिवसि-" (उणा४१९) इति किद् ईरः । क्षीरकण्ठ-पु-३३८-धावा ॥४. द्र० अर्भशब्दः । *क्षीरं कण्ठेऽस्येति क्षीरकण्ठः, योगिकत्वात क्षीरपोऽपि । क्षीरज-न.-४०६-४ी, गौरस. दधि, गोरस, [श्रीधन, मङ्गल्य शे. १००] *क्षीराज्जातं क्षीरजम् । क्षीरप-५-३३८ (शि. २1)-धावा या . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy