SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ સ્ત્રી कौश्च २१८ अभिधानव्युत्पत्तिक्रुञ्च, [कौज शि. ८०] । तृतीयाप्रकृति, पण्ड, पण्ढ, नपुसक, [शण्ड, *क्रचतीति क्रौञ्चः, प्रज्ञाद्यणि क्रौञ्चः, क्रौञो- | शण्ठ, पण्डु शि. ४५] । ऽपि । * क्लीबते इति क्लीबः । क्रौञ्च-धु-१३२९-ौय पक्षी. क्लंदु--१०५ (शे. 13) -यन्द्रमा. []कुञ्च् , 'क्रुञ्च' । द्र०अत्रिग्जशब्दः । *क्रुङङेव क्रौञ्चः, प्रज्ञादित्वादण् । क्लेश-५-३१९.- था, परिश्रम. (क्रौञ्चदारण)-५-२०९-४ाति 4. द्र०आयासशब्दः । ट्र०अग्निभूशब्दः । * कलेशन क्लेशः। क्रौञ्चारि-धु-२०९-आतिय. क्लोम-न.-६० -(श. १२७)-पित्ता. द्र०अग्निभूशब्दः । ट्रक्लोमनशब्दः ।। *क्रौञ्चस्य गिरेः अरि: क्रौञ्चारिः, अन्धकासुरे । क्लोमन् न.-६०५-पित्ताशय हि महेश्वरात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रौञ्चो दारित पित्ताशय, तिलक, [ताय, क्लपुष, क्लोम इति प्रसिद्धिः, यौगिकत्वात् क्रौञ्चदारणः। शे. १२७] । क्रौञ्ची-स्त्री १३२९ (शि. ११८) य पक्षीनी * क्लाम्यतीति क्लोम क्लीबलिङगः, "सात्मः नात्मन्-" (उणा-९१६) इति मनि निपात्यते। शेष[ऋचा शि. ११८] । श्वात्र-“अथ क्लोमनि स्यात्ताड्य क्लपुष क्लोमम्' । क्लपुष न.-६०५-(श. १२७)-पित्ताशय. क्व गु-स्त्री-११७६-४in, पाय यो पा. द्र०क्लोमन्शब्दः । ट्रकमुशब्दः। क्लम-धु-३२९-था, परिश्रम, *कुत्सितममतीति क्वगुः, “फलिवल्यमेः" ट्र०आयासशब्दः । (उणा-७५८) इति गु.। *क्लमन क्लमः । क्वण-पु-१४०० २६, ध्वनि. क्लिन्न-धु-१४९२-लीनु, पक्षणे द्र०आरवशब्दः । ... द्र०आः शब्दः । *क्वणन "न वा क्वग-" ||५।३।४८॥ इत्यलि *क्लिद्यति स्म क्लिन्नः । क्वणः । क्लिन्ननेत्र-धु-४६१-नानी Rimall. क्वणन-1.-१४००-१६, ध्वनि, चिल्ल, चुल्ल, पिल्ल । द्र०आरवशब्दः । भक्लिन्ननेत्र यस्य सः विलन्ननेत्रः, विलन्न च । *क्वण्यते इति क्वणनम् । तन्नेत्र चेति कर्मधारयो वा । क्वथित न.-१४८६-४वाथ, . क्लिन्नवासन- न.-६७९-भीनये वस्त्र, निष्पक्व । जलान् । *क्वथ्यते स्मेति क्वथितम् । क्लिष्ट--.-२६५-पूर्वा५२ वि२६ क्यन, नि. क्वाण-पु-१४००-२६, वनि. सकुल। ट्र०आरवशब्दः । * क्लिष्ट अन्योऽन्यविरुद्धम् , यथा-'अन्धो *क्वणन क्वाणः । मणिमुपाविध्यद्, तमनङ्गुलिरासदत् । तमग्रीवः प्रत्य- क्वाथि-.-१२३ (शे. १८)-सत्य पि. मुञ्चत् , तमजिह्वोऽभ्यपूजयत् । द्र० अगस्तिशब्दः । क्लीब-यु-५६२- नपुस क्षण-y-१३७-५-६२ सेश प्रभाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy