SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः क्रौञ्च रुदित, क्रन्दित । डपाद-पु-१३५३-अयमो. *क्रोशन क्रुष्टम् । द्र०कच्छपशब्दः । क्रूर-धु-३७६-९२, पासी. *क्रोडे पादा अस्येति क्रोडपादः । नृशंस, नित्रिंश, पाप । क्रोडा-श्री न.-६०२-छाती, सहायनी वयेना *कृन्ततीति क्रूरः, "कृतेः क्रूकृच्छौ च” (उणा- | मा. ३९५) इति रः। ट्र० उरसूशब्दः । क्रूर-धु-१३८६-४४।२२५०', नि०३२, हिन, *करोतीति क्रोडा स्त्रीक्लीबलिङ्गः । निय. क्रोडीकृति-स्त्री-१५०७-मागिन. ट्र०कक्वटशब्दः । ट्र०अङ्कपालीशब्दः । *कृन्ततीति करः, “कृतेः कृच्छौ च” (उणा *क्रोडीकरण क्रोडीकृतिः । ३९५) इति रः । क्रोध-धु-२९९.-5ोध, अ५. ट्र०कोपशब्दः। करात्मन्-धु-१२१ (शि १९)-शनि ६. *क्रोधस्तैक्षण्यप्रबोधः । ट्र०तममशब्दः । क्रोधन-धु-३९२-धी. क्रेतव्यमात्रक..-८७१-३या भाटे पिरतारे' । ट्र०अमर्षणशब्दः । *क्रुध्यतीति क्रोधनः, "भूषाक्रोधार्थ-"॥५।२। य। ४२॥ इत्यनः, कोपनोऽपि । केय-1.-८७१. वेयवा माटे विस्तारे द्रव्य. कोधिन-धु-३९१-ओधा क्रेतब्यमात्रक । द्र०अमर्षणशब्दः । क्रीयते इति क्रेयम् , यथा ऋये गौर्वर्तते, न च *क्रुध्यतीति क्रोधी । क्रव्योऽस्ति । कोधिन् --१२८० (श. १८i)-त. क्रोड-धु-१२१-शनि. द्र०अस्थिभुजशब्दः । द्र०अमितशब्दः । कोश-५-८८७-18, मे २६ प्रमाण *कगेति पीडां कामति क्षेत्र राशि च चिरे. गव्यूत । णेति वा क्रोडः । “विहडक-" (उणा-१७२) इत्या. *क्रुश्यते उच्यतेऽध्यपरिमाणमस्मात् इति क्रोशः । दिना डान्तो निपात्यते । क्रौष्ट्र-पु-१२९०-शिया. कोड यु-६०२-शरीरनी पूर्व भाग सृगाल, जम्बुक, 'जम्बूक', फेरू, फेरण्ड, उपस्थ अङ्क, उत्सङ्ग । फेरव, शिवा, (शकुनावेदनी), घोरवासिन्, भूरिमाय, *क्रियते इति क्रोडः 'विहड-" (उणा-१७२) गोमायु, मृग, धूर्तक, हरव, भरूज, 'वञ्चक', (वञ्चुक), इत्यडे निपात्यने । [शृगाल शि. 11४]। क्रोड-पु-१२८७-भू. *कोशतीति क्रोष्टा, “कृसिकमि-" (उणा-७७३) द्र० आखनिकशब्दः । इति तुन, “कृशस्तुनस्तृचू पुसि" ॥११४९१॥ इति *किरतीति क्रोटः, “विहड-" (उणा-१७२) तृजादेशः । इत्यडे निपात्यते, क्रुडेः सौत्रस्य वाड च। क्रौञ्च-y-४७-श्री सुमतिनाथ भगवानांछन. अ. २८ क्रौञ्च-५-१०२०-ौययन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy