SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः *क्षणोतीति क्षणः । क्षण - ५ - १५०८ - उत्सव भरव उत्सव, महसू, उद्भव, उद्वर्ष । *क्षणुते दुःखमिति क्षणः । क्षण - ५ - १५०९ - समय, अवसर, प्रसंग. द्र० अन्तरशब्दः । *क्षणुते इति क्षणः । क्षणदा- स्त्री- १४१- शत्रि. द्र० इन्दुकान्ताशब्दः । *क्षणमवसरं ददातीति क्षणदा, विश्रान्तिप्रदेत्यर्थः । क्षणन - 1. - ३७० - हिंसा. द्र० अपासनशब्दः । * 'क्षणूग् हिंसायाम्' क्षणनम् । क्षणनु-- ४६५ - वा, ऋणु नहि ३४ता श्री. [क्षत, व्रण, अस्सू, ईर्म । *क्षम्यते इति क्षणः पुंलिङ्गः, "दाभूक्षण्यु - " (उगा- ७९३) इत्यनुङ् । क्षणप्रभा - स्त्री - १२०५ (शे. १०० ) - विणी. द्र० अचिरप्रभाशब्दः । क्षणिका - स्त्री - ११०५ - विणी. द्र० अचिरप्रभाशब्दः । *क्षणोऽस्त्यस्याः इति क्षणिका । क्षणिनी - स्त्री - १४३ ( शि. २० ) - रात्रि. द्र० इन्दुकान्ताशब्दः । क्षत - d. - ४६४ धावण व्रण, अरुस, ईर्म, क्षणनु । *क्षण्यते स्मेति क्षतम् । क्षतघ्ना - स्त्री ६८६ लाख, असतो. द्र० कृमिजाशब्दः । *क्षत हन्यते दित्वात् के साधुः । क्षतज-न. - ६२२- सोही ऽनया इति क्षतघ्ना, स्था द्र० असृगुशब्दः । *क्षताज्जायते इति क्षतजम् । क्षतव्रत- ५ - ८५४ - व्रत भंग २२ श्रमयारी. Jain Education International २१९ [] अवकीर्णिन् । *क्षतं विलुतं व्रतमनेनेति क्षतव्रतः । क्षतृ - ५- ७२१-६ारपाण द्र० उत्सारकशब्दः । * "क्षदः सौत्रः," क्षदति संवृणोति द्वारमिति क्षत्ता " त्वष्टृक्ष - " ( उणा - ८६५ ) इति तुः । क्षतृ - ५ - ७६० - सारथि. क्षन्तु नियन्तृ, प्राजित, यन्तृ, सूत, सव्येष्ट, सारथि, दक्षिणस्थ, प्रवेतृ, रथकुटुम्बिक, [सव्येष्ट, साविन् शि. [१५] | क्षतृ-५-८९७-शूद्र पुरुष भने क्षत्रिय स्त्रीथी ઉત્પન્ન થયેલ પુત્ર, *क्षदति द्याः स्थत्वात् क्षत्ता, शूद्रात् क्षत्रियायां जातः । क्षेत्र न. ५ - ८०७ - क्षत्रिय, यार व पैठी मी वर्ण क्षत्र - न. ५ - ८६३ - क्षत्रिय. क्षत्रिय, राजन् राजन्य, बाहुसंभव । *क्षदति संवृणोतीति क्षत्र ं पुं क्लीवलिङ्गः, " हुयामा - " ( उणा - ४५१ ) इति त्रः क्षतात् त्रायते वा बोदरादित्वात् । क्षत्रिय - ५ ८६३ - क्षत्रिय. अत्र, राजन् राजन्य, बाहुसंभव । *क्षत्रस्यापत्यमिति क्षत्रियः, "क्षत्रादिय-" ॥६॥ ११९३ ॥ क्षत्रिया - स्त्री - ५२४- क्षत्रिय लतियां उत्पन्न થયેલી સ્ત્રી. क्षत्रियाणी । *" अर्य क्षत्रियाद्वा" || २/४/६६ || इति विकल्पे नङी तत्सन्नियोगे आन् चान्तः, पक्ष आप् । क्षत्रियाणी स्त्री - ५२४-क्षत्रिय लतियां उत्पन्न થયેલી સ્ત્રી. क्षत्रिया । क्षत्रियी - स्त्री- ५२३ -क्षत्रियनी स्त्री. क्षत्रियस्य भार्या क्षत्रियी । क्षन्त्र - ५ - ३९१ - क्षभावान, सहनशील. For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy