SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ऋयिन् २१६ अभिधानव्युत्पत्तिक्रायक, ऋयिन् । *क्रियाऽस्त्यस्येति क्रियावान् नित्ययोगे मतुः । *क्रयेण जीवतीति ऋयिकः, “व्यस्ताद्-" ॥६॥ क्रियाविशा --.-२४८-तेरभु पू. ४।१६॥ इतीकः । कायिक्यादयः संयमाद्याश्च क्रिया विशाला ऋयिन्-धु-८६८-गरी ना२. सभेदा यत्र तत् क्रियाविशालम् । कायक, ऋथिक । क्रियाह-धु-१२३८-सार घोडो. *क्रयोऽस्त्यस्येति ऋयी । क्रियां न जहातीति क्रियाहः । क्रय्य-1.-८७१-वयवा भाट विस्तारे य. क्रियेन्द्रिय-न.-१३८४-हाथ, ५०, वाया, गुहा, **श्रीयते इति क्रय्यम , "क्रयः ऋयार्थ-" ગુયેન્દ્રિય આદિ. ।४।३।१२।। इति साधुः । कर्मेन्द्रिय' । क्रव्य-1-६२२-मांस. *क्रियाव्यापार आदानादिः। द्र० आमिषशब्दः । यदाह*"क्रुङ्गती" सौत्रः, क्रूयते इति क्रम , कृत्तविक "उत्सर्गानन्दनादान-गत्यालापाश्च तक्रियाः” इति त्तस्य क्रयमिति नैरुक्ताः । क्रियाहेतरिन्द्रियं क्रियेन्द्रियम्, वाक्पाणिपादपायपस्थाः। क्रव्याद-५-१८८-राक्षस. क्रीडा-स्त्री-५५५-१, २मत. ट्र० असूक्यशब्दः । ट्रक कृदनशब्दः । *क्रयमामं मांसनत्तीति व्याद् “ऋव्याकन्यादा क्रीडन क्रीडा, "केलिपरिष्वष्कितोयम् " इति वामपक्वादो" ||५११११५१॥ इति साधुः, क्रयादोऽपि । केचित् । (कव्याद।-५-१८८-२राक्षस. ऋच---१३२९-य पक्षी. ट्र० अमृपशब्दः । क्रौञ्च, 'क्रुञ्च'। काथ-५-३७२-हिसा. *क्रौञ्चतीति क्रुङ । द्र० अपासनशब्दः । क्रश्च-y-.१०२९-ौय पत. *"क्रयण हिंसायां" अचि क्राथः । क्रौञ्च, [कौञ्ज शि. ५०] । क्रान्ति-स्त्री-१५११-माउभाय. *क्रुञ्चतीनि क्रुञ्चः । आक्रम, अधिक्रम । 'क्रुञ्च'-y-१३२८-जीय पक्षी. *क्रमणं क्रान्तिः । कुञ्च् , क्रौञ्च । क्रायक-५-८६८-परी ४२ना२. क्रुश्चा-स्त्री-१३२९(शि.1 १८)-औय पक्षीनी स्त्री. । ऋयिक, ऋथिन् । [कोच्ची शि. 11८] *क्रीगाति मूल्पेन भण्डमिति द्वारकः ।.. * क्रुञ्चतीति क्रुङ स्त्रियां, त्वजादित्वादापि क्रुच्चा । क्रिमि-धु-१२१० (शि. १०८)-शेगा.. क्रधु-श्री-२९९-धि. द्र० अष्टपादशब्दः । द्र० कोपशब्दः । क्रिया-२त्री-१४९७-४भी, लिया. क्रोधन क्रुन् , स्त्रीलिङ्गः । कर्म, विधा । ऋधा-श्री-२९९-आय. *क्रियते इति क्रिया, "कृगः श च वा" ॥५॥ द्र० कोपशब्दः । ३११००॥ इति शप्रत्ययः । *क्रोधन ऋधा । क्रियावत्-५-३५३-डियामा तत्५२. ऋष्ट-1.-१४०२-३६-२, २३० ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy