SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोशः *न कम्पितवान् इति अकम्पित : गौतमः । अकर्कश-५.-१३८७-উাল कोमल, मृदुल, मृदु, सोमाल, सुकुमार । *नकर्कशोऽकर्कशः । अकर्ण - पु . - ४५४ - महेश ] एड, बधिर (श्रुति विकल ) । *अविद्यमान कर्णावस्य इति अकर्णः श्रुतिविकलः । अकल्कन - ५० - ४९० - सरज वीतदम्भ | * नास्ति कल्कनं शाठयमस्य इति अकल्कनः । भ सहसा, एकपदे, सासू, सपदि । *अकस्मादिति विभक्त्यन्तप्रतिरूपकं यथा अक अकस्मात् - अ. - १५३२ - ताण, स्मादायातः । अकिञ्चन - ५. - ३५८- निर्धन दिर, दुर्विध, दुःस्थ, दुर्गत, निःस्व कीकट, [क्षुद्र, दीन, नीच, शे. ८४] * नास्ति किञ्चनाऽस्य इति अकिञ्चनः । अकिञ्चनता - स्त्री - ८३ - अनरियड * अकिञ्चनता परिग्रहत्यागः । अकुप्य - न . - १०४५ - सोनु अथवा उषाना सि। हिरण्य, कोश, 'कोष' । * नकुप्य इति अकुप्य, हेम्नि रुप्ये च कृताकृते घटिताऽघटिते इत्यर्थः । अकूपार - ५. - १०७३ - समुद्र, सागर पारावार, सागर, अवारपार, उदधि, अर्णव, वीचिमालिन्, यादईश (यादः पति) स्त्रोतईश, वारीश, नदीश, सरस्वत्, सिन्धु, उदन्वत्, मितद्रु, समुद्र, मकराकर रत्नाकर, ( रत्नराशि), जलनिधि, जलधि, जलराशि, (वारिनिधि, वारिधि, वारिराशि) [महा कच्छ, दारद, धरणीप्लव, महीप्रावार, उर्वङ्ग, तिमिकोश, महाशय शे. १६७, अकुवार, मकरालय शि. ८६ * मर्यादास्थितत्वादन कुं पिपर्ति इति अकूपारः Jain Education International ३ अक्षत बाहुलकाद्दीर्घः जपादित्वात् वत्वेऽकूवारोऽपि । अकूवार - ५ - ३०७४ (शि.६६) - सागर, समुद्र द्र० अकूपारशब्दः । (अकृश) -५ - १७ - (4.) - लडुं (अकोपना) - स्त्री - १२७१ - शांत स्वभाववाणी गाय अचण्डी, सुकरा । अक्रम - ५. - १५११-४मविनानो व्युत्क्कम, उत्क्रम । *न क्रमोऽक्रमः । अक्ष-५.-४८६- नुगार रंगवाना पासा [] पाशक, प्रासक, देवन * अक्ष्णोतीति अक्षः । अक्ष-५. - ७३८-नुगार *अक्षाःपाशकास्ते च द्युतोपलक्षणम् । अक्ष-पु.-८८४-सोण भासा प्रभाए। सुवहि कर्ष | अक्ष्णोतीति अक्षः । अक्ष-न. - ९४३ - संयम सौवर्चल, रुचक, दुर्गन्ध, शूल नाशन । * अक्ष्णोति व्याप्नोतीत्यक्षम् । अक्ष - पु . - ११४५ - महेडा कलि, बिभीतक, 'तुष, कर्षफल, भूतावास, कलिद्रुम' [बिभेदक शि. १०३ ] । * अक्षति व्याप्नोतीत्यक्षम् । अक्ष - 1. - १३८३- वन्द्रिय हृषीक, करण, स्रोतसू, ख, विषयिन् इन्द्रिय । * अक्ष्णोति व्याप्नोतीत्यक्षम् । अक्षज-पु.- २१९-शे.७१ - विष्णु द्र· अच्युतशब्दः । अक्षत (4. व.) - पु . - न . - ४०१ - यो [] लाज (जा) । *न क्षण्यन्ते इति अक्षता: पुंक्लीत्रलिङगः, पुंस्य बहुवचनान्त: । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy