SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अक्षतस्वन अक्षतस्वन-पु-२००(शे.४४)- २ द्र० अट्टहासिन् शब्दः अक्षदर्शक-पु.-७२०-न्यायाधीश प्राइविवाक, न्याय. द्रष्टा, स्थेय शे०१४१] । *अक्षान् व्यवहारान् पश्यतीति अक्षदर्शकः ।। अक्षदेविन्-पु-४८५-पास पडे ॥२ २मनार कितव, द्युतकृत्, धूत्त, अक्षधूर्ग। *अक्षैर्दीव्यति विजिगीषते इति अक्षदेवी । अक्षधूत-पु-४८५-पासा 43 ॥२ २मनार द्र० अक्षदेविन् शब्दः । *अक्षेषु धूर्तोऽक्षधूर्तः । अक्षपण-पु.-४८६-1106५२ मा भुली २४ ग्लह, (ग्लहि)। अक्षमाला-स्त्री-८४९-१सिडनी पत्नी सन्यता अरुन्धती। *अक्षाणां मालाऽस्या इति अक्षमाला, न क्षमा लातीति वा खगामित्वात् । अक्षर-पु.-७८२-(श०१४५)तसवार द्र० असिशब्दः। अक्षर-10-७५-मोक्ष महानन्द, अमृत, सिद्धि, कैवल्य, अपुनर्भव, शिव, निःश्रेयस श्रेयस् , निर्वाण, ब्रह्मन् निवृत्ति, महोदय, सर्वदुःखक्षय, निर्वाण, मुक्ति, मोक्ष, अपवगे, [शीतीभाव, शान्ति, नैश्चित्य, अन्तिक शे०२] ___ *न अरति चलत्यस्मादात्मेत्यक्षरम्, अश्यते प्राप्यते क्षीणकर्मभिः इतिवा, "भीज्यजिमा" (उणा-४३९, इतिसरः। अक्षरचञ्चु-पु.-४८३-१४ लेखक, अक्षरचण, अक्षरजीवक, लिपिकर (लिविकर), [कायस्थ, करण शे० १.७] *अक्षरैर्वित्त इति अक्षरचञ्चुः, "तेन विते” (७।१।८५) इति निपात्यते । अक्षरचण-पु.-४८३-अप द्र० अक्षरचञ्चुशब्दः। अभिधान व्युत्पत्ति *अक्षरैर्वित्तः इति अक्षरचणः "तेनवित्ते" (७।११७५) इति निपात्यते । अक्षरजीवक-पु.-४८३-सेम द्र० अक्षरचञ्चुशब्दः। *अक्षरैर्जीवतीत्यक्षरजीवकः । अक्षरन्यास-धु.-४८४-माण, लिपि लिपि, लिवि, [लिखिता शि० 38] । अक्षवती-स्त्री-४८६-दुगार दुरोदर, कतव, द्युत, पण । *अक्षाः सन्त्यस्यामित्यक्षवती । अक्षवाह-पु..८०१-अभा। नियुद्धभू । *अक्षो मल्लानां युद्धस्य व्यवहारस्तस्य वाटोऽक्षवाटः । अक्षान्ति-स्त्री-३९१-४ ईर्ष्या। अक्षि-न-५७५-मांग चक्षुषु , ईक्षण, नेत्र, नयन दृष्टि, अम्बक, लोचन, दर्शन, दृश् [रुपग्रह, देवदीप शे. १२१, विलोचन शि ४] । *अश्नुतेऽक्षि, क्लीबलिङ्गः, अक्षिकूटक-न.-१२२५-यानी भने जाना ईषिका 'इषाका, ईषीका, इषिका' । अक्षिगत पु.-४४८-द्वेषपात्र *"अक्षिगतो यथा किशारुकादिः खेदकृत तथाऽयमपीति भावः, अक्षिगतशब्दो यथा प्रियो हितत्वेन व्यपदिश्यते तथा शत्रुरपि सदा रुषा दृश्यमानत्वात् अक्षिगतत्वेन व्यपदिश्यते इति मिश्राः” इति व्युत्पत्तिरत्नाकरे । अक्षिविकूणित--.-५७८-४ाक्ष अर्धवीक्षण, अपाङ्गदर्शन, काक्ष, कटाक्ष । *अक्ष्णोर्विकूणनमक्षिकूणितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy