SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अंशुक - -- त्विषि, त्विषु , भास् , प्रभा, वसु, गभस्ति, भानु, भा, मयूख, महस् , छवि, विभा, [पृष्णि, वृष्णि, द्योत शि. ८] *अश्नुते द्यामित्यंशुः पुंलिङगः । अशुक-.-६६६-वस्त्र वस्त्र, अम्बर, सिचय, वसन, चीर, आच्छाद, सिच , चेल, वाससू . पट प्रोत, [निवसन, वस्न, सत्र, कर्पट शे. १३७ आच्छादन शि. ५४] अश्नुते वपुः इति अंशुक 'कञ्चुका” (उणा-५७) इत्युके निपात्यते, अंशूनू तन्तून् कायतीति वा अशुकम् । (अंशुपति)-पु.-१३-(प.)सूर्य ___ द्र० अंशु शब्दः। (अंशुमत् )-पु.-१३(प.)-सूर्य द्र० अंशु शब्दः । (अंशुमत्)-.-९८-सूर्य द्र. अंशु शब्दः। 'अ'शुमतूफला'-स्त्री-११३६ - द्र० कदली शब्दः । (अंशुमालिन्)-५-१३(प.)-सूर्य द्र० अंशु शब्दः। (अशुमालिन्)-".-९८-स्र्य द्र० अंशु शब्दः । अशुहस्त-५-९८-सूर्य द्र० अंशु शब्दः। *अंशवः हस्ते यस्य स इति अंशुहस्तः । अंस-पु.--.-५८८-मो भुजशिरम् , (भुजशिखर) स्कन्ध । *अस्यते भारेणेत्यंसः पुंक्लीबलिङगः "मावाव" (उणा-५६४) इति सः । अंसल-पु.-४४८-गणवान बलिन् , निर्दिग्ध, मांसल, उपचित, (बलवत्)। *असावस्य स्तः इति अंसलः सिध्मादित्वाद् लः। अंहति-श्री-३८७-हान-त्याग अभिधान व्युत्पत्ति दान, उत्सर्जन, त्याग, प्रदेशन, विसर्जन, विहायित, वितरण, स्पर्शन, प्रतिपादन, विश्राणन, निर्वपण, (निर्वापण), अपवर्जन, [प्रादेशन शि. २७] । हन्यते दौर्गत्यमनया इति अंहतिः स्त्रीलिङगः "हन्तरंहच" (उणा-६५४) इत्यतिः । अंहसू-न-१३८१-५५, अशुभ अशुभ, दुष्कृत, दुरित, पाप, एनस , पाम्पनू , पातक, किल्बिष, कलुष, किण्व, कल्मष, वृजिन, तमसू, अंहस् , अङयस् , कल्क, अध, पङ्क । *अमत्यंहः क्लिबलिङ्गः “अमेभहो" (उणा९६२) इत्यसू, अंहते वा “असू” (उणा९५२) इत्यस् । अहि-:-६१६-५॥ चरण, क्रमण, पाद, पद, चलन, क्रम, [पद्, पाद्, अचि शि. ४८] *अंहते यात्यनेन इति अंहिः पुंलिङ्गः, "तविङ्कि" (उणा-६९२) इति रिः अघ्रिरपि । हिनामन्-.-११२१-नायेनो भाग, पक्षनुभूण मूल, बुध्न, 'बध्न' अंहिनाम **अंहिनामान्यस्यांहिनाम पादपर्यायमित्यर्थः । अहिप-पु-१११४- वृक्ष वृक्ष, अग, शिखरिनू , शाखिन् , फलद, अद्रि, हरिट , द्रुम, जीर्णद्रु, विटपिन् , कुठ, कुट' क्षितिरुह, (कुज, महीरुह) कारस्कर, विष्टर, नन्द्यावर्त, करालिक, तरु, वसु, पर्णिन् , पुलाकिन् , (अछिप) साल, (शाल), अनोकह, गच्छ, पादप, नग, रुक्ष, अगम, पुष्पद, 'पलाशिन्' [आरोहक, स्कन्धिन् , समिक, हरितच्छद, शे. १७३, उरु, जन्तु, वह्निभू शे. १७४ चरणप शि१००] । *अंहिभिमू लैः पिबत्यहिपः चरणपोऽपि । अहिस्कन्ध-धुं.-६१७-24 गुठी अनेमागणी1ને અગ્રભાગ र्चशिरस् । *अहेः स्कन्धोऽहिस्कन्धः । | अकम्पित-पु-३२- 248मा धनु नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy