SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ केलिनी अभिधानव्युत्पत्ति *केल्यां कञ्चति कुटिलीभवतीति केलिकञ्चिका। कैलिनी -सी. ९३८ (शे. १५८)-पक्षी. द्रःअचलाशब्दः । केलीकोल-स्त्री-३३१ (शि. २०)-वि. द्र केलिकिलान्दः । केवल-1-७४२-मेसन्त. द्र० उपबरदाब्दः । *केव्यते सेव्यते निर्जनत्वात इनि केवलं "मृदिकन्दि-” (उणा-४६५) इत्यलः। केवलज्ञानिन्-y-५०-15 यासानाना प्रथम नीय ४२. केवलज्ञानमयास्तीति केवलज्ञानी । केवलिन-धु-२५-अहिती , सव. द्र०अभयदशब्दः । *सर्वथावरणविलय चतनस्वरूपाविर्भावः, केव। तदस्यास्तीनि केवली । केश-५-५६७-वाण ट्र०कचशब्दः । *किश्यत एभिः इति केशा: "क्लिशः के च' (उणा-५३०) इति शः, के दोस्त इति वा । केशकलाप-५-५६८-शना सभ६, श स्यना. राकेशपाश, केदारचना, वेशभार, केशोच्चय, केशहस्त, केशपक्ष । केशन--.-४६६-श मरी 3 ते २, वात शग. [इन्द्रलप्तक । केशान हन्तीति केानम, “अचित्त-" ॥५॥ २।८३।। इति टक । केशपक्ष-५-५६८-शनी समद, शरयना. द्र०केशकलापशब्दः । केशपाश-५.-५६८-शनी सभुद शर-यना. द्र० केशकलापशब्दः ।। केशपाशी-स्त्री-५७२-शिमा, योटी. चूडा, केशी, शिखा, शिग्वण्डिका । केशान् पाशयतीति केशपाशी । केशभार-.-५६८-शनी समूह, रेश २यना. द्र०केशकलापशब्दः । केशमार्जन-५-६८८-सडे, सौ. कङ्कत, प्रसाधन ।। *केशा भार्यन्तऽननति केशमार्जनः । 'केशर'--११३५ -भारती, ५४६. बकुल, केसर | 'केशर'--११६६-उस२i, diता . किजल्क, केसर । केशरचना स्त्री-५६८-ॐशनी समूह, शस्थना. द्र०केशकलापशब्दः । केशरञ्जन-धु-११८७-मांगरे। [भृगराज, भृगरज, माकवि । *केशान् जयतीति केदारजनः । केशरिसुत-पु-७०५-८नुमान. द्र० अर्जुनध्वजशब्दः । केशारण' कपः सुतः इति केशरिसुतः । केशव ५-२२४-विपशु, नारायण, ट्र०अच्युतशब्दः । प्रशस्ताः केशा सन्त्यस्येति केशवः, 'केशाद व." || २||४३।। इति वः । केशिक-५-४५८ शिवाजा. केशिन, केशिक । *प्रशस्नाः केशाः सन्त्यस्यति केशवः, “केशाद् वः” ॥७१४३।। इति कः । केशवेष-पु, ७०- यो.. । कबरी, [वर्वरी शे. 116] । *केगानां वेषः रचना इति केगवेधः । केशहस्त-y-१६८-शरत्यना द्र० केाकलापशब्दः । 'केशाम्बुनामन'-.-११५८-सुगंधी वागा. ट्र जलशब्दः । केशिक-1-४५८-शवानी. केशिन , केशव । प्रास्ता: केशाः सन्त्यस्येति केशिक : 'अतोऽ. नकस्वरात्" || ६॥ इति इकः । केशिन-धु-विरानो शत्रु, विश्नो ध्य. द्र० अरिष्टशब्दः । * केशाः सन्त्यस्येति केशी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy