SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २०९ कलास केशिन -४५८-डेशवाजा. केशव, केशिक । *प्रशस्ताः केशाः सन्त्यस्येति केशी "अतोऽ. नेकस्वरात्" ॥७॥२॥६॥ इति इन् । (केशिहन)--२२१-वि. ट्र० अच्युतशब्दः । *केशिन हन्तीति केशिहा । केशी-स्त्री-२०५ (शे. ५५)-पावती. ० अद्रिजाशब्दः । केशी स्त्री-५७१-शिमायोटली. चूडा, केशपाशी, शिवा, शिग्वण्डिका । *के शेते इति केशी, "क्वचित्" ।।५।१।१७१॥ इति डे की। केशोच्चय -५६८-डेशनो समूह, श स्यना. द्र० केशकलापशब्दः । केसर-y-११३५-स२i, did. बकुल, 'केशर' । * केसराः सन्त्यस्येति केसरः, अभ्रादित्वादः, कि मौत्र जहोत्यादौ स्मरन्ति, चिकेति वा. "मीज्यजि-" (उणा-४३९) इति सरः, के सरतीति वा । केसर-न.--११६६-१२i, didel किजल्क, 'केशर' । *के सरतीति केसर, पुकलीबलिङगोऽयम् । केसरिन-धु-१२८४-सिंह. द्र० इभारिशब्दः । *केसरा स्कन्धघटा सन्त्यस्येति केसरी । केसग्नि -५-१२३३ (शे. १७८)-थोडे.. द्र अर्वन् शब्दः । कटभ-५-२२०-विशुन। शत्रु द्र०अरिष्टशब्दः । *कतवेन भातीति टभः पृषोदरादित्वात् । कैटभारि) - यु-२२१ -वि. द्र०अच्युतशब्दः । *कुटभस्यारिरिति कटभारिः । टभी-स्त्री-२०५ (शे. १०)-पावती. द्र०अद्रिजाशब्दः । २७ कैतव-न-३७८ -४५८, १. द्र०अधिशब्दः । *कितवस्य कर्म इति कैतवम् , युवादित्वादण् । केदारक-.-१४२९-४याराना समूह, क्षेत्रनो समूह. कदारिक, कदार्य । केदाराणां समूहः कदारकम् , “केदारागण्यश्च" ।।६।२।१३।। इत्यकञ् प्रत्ययः । कदारिक-न.--१४२९-यारानो समू,क्षेत्रने समूह. दारक, केदार्य । * केदाराणां समूहः केदारिकम, अचित्तत्वादिकण । केदार्य-1.-१४२९-४याराना सभूत, क्षेत्रनो समूह. । दारक, कैदारिक । __ *केदाराणां समूहः कार्यम्, “केदाराणण्यश्च' इति ज्यप्रत्ययः । कैरव-न.-११६४-य-द्रविासी वो भी. कुमुद, गर्द भाह्वय, [कुमुद् शि. १०६] । *करोति सुग्वमिति कैवं “करवभैरव” (उणा५१९) इत्यवे निपात्यते, के रौतीति करवो हमस्तस्येदं प्रियमिति वा । (कैरवबन्धु-५-१०४-यन्द्रभा. द्र. अत्रिग्जशब्दः । कैरवाणां बन्धुः कैवबन्धुः । कैरविणी-स्त्री-११६३-४मुहतो वो. कुमुद्रती, [कुमुदिनी शि. १०५] । *कैरवाणि सन्त्यस्यामिति कैरविणी । कैपटक-पु-११९७-२था१२ वि५. द्र० अङ्कोल्लसारशब्दः । *किराटके म्लेच्छदेशे भवः इति कैराटकः । कैलास-y-१०२८---अष्टा५६ ५१त द्र० अष्टापदशब्दः । __*क जल इला भृमिस्तयोरास्ते, के लसनमस्य वा कैलासः स्फटिकस्तस्याय कलासः । शेषश्चात्र-'लासे धनदावामो, हराद्रिर्हिमवद्धसः" ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy