SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया कोश: के किन-५-१३१९- मोर. हृत, सर्पभुज् मयूर, बर्हिण, नीलकण्ट, मेघसुशिग्विन, (शिवाचल) गुक्लापाङ्ग, [चित्रपिङ्गल, नृत्यप्रिय, स्थिरमद, खिलखिल, गरव्रत शे. १८८, मार्जारकण्ठ, मरूक, मेघनादानलासक, मयुक, बहुलग्रीव नगावास, चन्द्रकिन शे. १८८, बर्हिन् शि. ११७] । काऽस्त्यस्येति केकी, शिवादित्वादन् । केणिका - स्त्री - ६८१- वस्तुं नानु घर, शेवटी. [ पटकुटी, गुणलयनिका । * 'किणः सौत्रः " केशन्ति गच्छन्त्यत्रेति केणिका, " नाम्नि पुंसि ||५|४|१३१ || इति कः | केतक-युं स्त्री-११५२-वडो, तनु जाउ. [D] क्रकचच्छेद | *केतति बने इति केतकः पुंस्त्रीलिङ्गः, यद् वाचस्पतिः --: "केतस्तु द्वयोः " ॥ इति । केतन - न. २२९ - ४ अमनु यिह्न. मीन मकर । *केतनं ध्वजः । केतन - न.-७५०-१०४. वैजयन्ती, केतु, पताका, पटाका शि. ६४ ] । केव्यते संज्ञायतेऽनेनेति केतनम | केतु -५-०९-१२. ( उणा - ७७८) इति तुः । ध्वज, ८० अंशुशब्दः । * चायते पूज्यते इति केतुः, "चायः के च - " केतु-पु-१२२- तुल [ जयन्ती, Jain Education International द्र० अश्लेषाभृशब्दः । वायते निशाम्यते शुभाशुभमनेनेति केतुः, शेपश्चात्र- "केतावृर्ध्वकचः " ॥ केतु- ५ - ७५० - ४१०४. द्र० केतनशब्दः । २०७ * चाय्यतेऽनेनेति केतुः पुंलिङ्गः, "चायः के च" ( उणा - ७७८) इति तुः । कैलिकुञ्चिका केदार - न.- ९६५ - येत२. क्षेत्र, व । *"कटिः सौत्रः " कद्यते इति केवार: “द्वारश्रृङ्गार- " ( उणा ४११ ) इत्यरे निपात्यते पुंक्लीवलिङ्गोऽयम् । केनिपात-५-८७९ - वहागुनु सुमन, सेसु. कोटिपात्र, अत्रि, [कर्ण] शि. ७८ ] । * के जले निपात्यन्ते नीयन्ते नावाऽनेनेति केनिपातः, 'अद्व्यञ्जनात् - ||३|२|१८|| इति सप्तम्या अदम् । केयूर न.-६६२ मा संघ, [[]] अङ्गद, बाहुभूषा | * बाहु यतीति केयूरं पृषोदरादित्वात् । केरल -५ - ९६१-३२ख देश, भयभार देश गोरिसा देश. ओण्ड | *किरन्तीति केरलाः, "मुरलोरल - " ( उणा-४७४): इत्यले निपात्यते । केलि -५ स्त्री - ५५५-४ीडा, रमत. ० कृर्दनशब्दः । *केलन केलिः पुंस्त्रीलिङ्गः, "किलिपिलि (उणा - ६०८) इति इः । केलिकिल - ५ - २१० - ३ष्माए नामनो शर गाय कुष्माण्डक । *क्लिति क्रीडतीति केलिकिलः, “बहुल गुणवृद्धी चादेः " ( उगा - १९) इत्यादि, द्वित्वादि च । केलिकिल -५ -३३१ - विपड. D वासन्तिक, वैहासिक, विदूषक, प्रहासिन्, प्रीतिद [केलीकिल शि० २०] । * केल्या कितीति केलिकिला, केली किल इत्यपि । केलिकीण'-५ - १२५५- अट. द्र० उष्ट्रशब्दः । *केल्या कीर्यते स्मेति केलिकीर्णः । केलिकुञ्चिका स्त्री-५५५-पत्नीनी नानी आहेत. यालिका, हाली, यन्त्रणी । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy