SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री शवेश्वर पार्श्वनाथाय नमः ॥ सच्चारित्रचूडामणि श्रीमदविजयप्रेमसूरीश्वरसद्गुरुभ्यो नम: 盛盛盛盛密密密密密密密密密密密密密密密密密遂感遂逐遂族密密 अभिधान-व्युत्पत्ति-प्रक्रिया-कोशः [अभिधान-चिन्तामणी-कोशः सटोकः अकारादिक्रमेणवर्गीकृतः ] 盛密蜜蜜蜜蜜蜜認密密紧密密密蜜蜜盛密密蜜蜜密密遂密密度 [ આ સંપૂર્ણ કેશમાં પહેલા આ કારાદિ ક્રમે મૂળ શબ્દ, પછી લિગ, પછી અભિધાન ચિંતામણિ નામમાળાનાં શ્લોકાંક, પછી ગુજરાતી અર્થ, પછી સમાનાર્થક શબ્દો અને છેલ્લે વ્યુત્પત્તિ આદિ આવે કમ જાણ.] अ अ-म.-१५३९-मनार | बान्धव, अब्जबान्धव, अहर्बान्धव, (चक्रवाकबन्धु, पद्म न, नो, नहि बन्धु, दिनबन्धु) सप्तसप्ति, (विश्वमाश्व) दिवाकर, *अततीति अ, “क्वचित् " ॥५।१।१७१।। दिनकर, अहस्कर दिवसकर, प्रभाकर. विभाकर, भास्कर इति डः, यथा अविप्र इव भाषसे” विप्रवन्न नष इत्यर्थः । वासरकृत् , दिनप्रणी, दिनकृत्, मिहिर, विरोचन, ग्रहपति, अंश-धु-१४३४-भाग, लिसे अब्जिनीपति, गोपति, द्युपति, (ग्रहेश, पद्मिनीश, त्विषा. भाग, वण्ट, 'वण्टक'। मीश, दिनेश) विकतन, हरि, शुचि, इन, गगनध्वज, **अंश्यते इति अंशः अमतीति वा “पादावमि" गगनाध्वग, (नभाकेतन, नभःपान्थ) हरिदश्व, जग(उणा-५२७) इति शः। त्साक्षिन् , कर्मसाक्षिन् , भास्वत् (अंशुमत् , अंशुमालिन्) अंशकूट-न.-१२६४-महाभुष विभावसु, त्रयीतनु, जगच्चक्षुष्, तपन, अरुणसारथि, ककुद, ककुद्, कुकुद शि. ११२] वाजिन् लोकबन्धु, भानेमि, भानुकेसर, सहस्त्राङ्क, दिवाअंशयोरुपरिभागे कूट शिखरं इति अंशकूटम् । पुष्टः, कालभृत् , रात्रिनाशन, शे. ८, पपी, सदागति, अंशु-धु-९५-सूर्य पीतु, सांवत्सररथ, कपि, दृशान, पुष्कर, ब्रह्मन्, बहुरुप, आदित्य, सवित, अर्थ मन् , खरांशु, सहस्त्रांशु, कर्णस् , २.८, वेदोदय, खतिलक, प्रत्यूषाण्ड, सुरावृत, उष्णांशु, (खररश्मि, दशशतरश्मि, शीतेतररश्मि) रवि, लोकप्रकाशन, पीथ, जगद्दीप, अम्बुतस्कर शे. १०] मातण्ड, तरणि, गभस्ति, अरुण, भानु, नभोमणि, ___*अश्नुते द्यां इति अंशुः “अशेरानो'अहर्मणि, (व्योमरत्न, दिनरत्न) सूर्य, अर्क, किरण, (उणा-७१९) इति उनऽन्तश्च । भग, ग्रहपुष, पुषन् पतङ्ग, खग, मार्ताण्ड, यमुनाजनक, अंशु-पु-९९-३२९ कृतान्तजनक, कालिन्दीसू , यमसू) प्रद्योतन, तापन, मा, रोचिस् , उस्र, रुचि,शोचिस् , गो, ज्योतिस् , अचिस् हंस, चित्रभानु, विवस्वत् , सूर, ( उपधृति, अभीशु, (अभीषु), प्रग्रह, शुचि, मरीचि, द्वादशात्मन् , हेलि मित्र, ध्वान्ताराति. (तिमिरारि) | दीप्ति, धामन् , केतु, धृणि, रश्मि, पृश्नि, "धष्णि', अब्जहस्त, अंशुहस्त, (पद्मपाणि, गभस्तिपाणि) चक्रः । पाद, दीधिति, कर, द्युति, द्युत्, 'रुच', विरक, किरण, હિંગની કલમમાં અ, હોય ત્યાં અવ્યય સમજે અને ત્રિ. હોય ત્યાં ત્રણે લિંગમાં એમ સમજવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy