SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कुभूमिस्तुद्यतेऽनेन, कुत्सितं तन्यते वा । कुनटी-२त्री-१. ६०-भरासार यातु. इति कुतुकम् , “निष्कतु"-(उणा-२६) इति निपात्यते । द्र. करवीराशब्दः कुतुप-५ न.-१०२५ धी तेल वगेरेमरवान *को नटतीति कुनटी । नानुयभ पात्र. कुनाभि-धु-१९२- २, निधान. ____हूस्वा कुतः कुतुपः, पुक्लीबलिङ्गः,"कुत्वाडुपः” निधान, शेवधि, निधि । ॥७॥३॥४९॥ इति । *कोः पृथिव्या नाभिरिव कुनाभिः, पुसि । कुतू-स्त्री-१०२५-धी ते वगेरे भरवान कुनालिक-पु.-१३२१ (शे. १८1)-य. यभ पात्र. ट्र० कलकण्ठशब्दः । कुत्सितं तन्यते इति कुतुः, स्त्रीलिङ्गः, "भ्रमि- कुन्त-पु-७८५-भाली. गमि"-(उणा-८४३) इति डिदुः । त्रास । कुतूहल--.-९२६-ौतु, तमासे.. *कुणतीति कुन्तः । द्र० कुतुकशब्दः। कुन्तल-y. (म. प.)-५६७-श, वा. *कुत्सित तोहतीति कुतूहलम, 'मुरलोरल.." कचशब्दः । *कुनन्ति दीप्यन्ते इति कुन्तलाः “मुरलोरल-' (उणा-४७४) इत्यले निपात्यते, विनोदोऽपि । (उणा-४७४) इत्यले निपात्यते, कुन्ताकार लान्ति वा । कुत्सा-स्त्री-२७२-निहा कुन्तल-पु.- (24. प.)९६१-४न्ता देश. ट्र० अपवादशब्दः । उपहालक । *कुत्सनमिति कुत्सा । *कनन्तीति कुन्तलाः, “मुरलो-" (उणा--४७४) कुत्सित--.-१४४२-२५म. इत्यले निपात्यते । ६० अणकशब्दः । कुन्थु-.-२८-१७ मा ती ४२नु नाम. कुत्स्यते इति कुत्सितम् । * कुपृथ्वीतस्यां स्थितवानिति कुन्थुः पृषोदकुथ- स्त्री. न.-६८०-६१ हाथी २थ रादित्वात्, तथा गर्भस्थे भगवति जननी रत्नानां ઉપર નાખવાનું વસ્ત્ર, લ. कुन्थुराशि द्रष्टवतीति कुन्थुः । वर्ण, परिस्तोम, प्रवेणी, नवत, आस्तर, कुन्थु-५-६९३-७४ यावती'. . विर्णपरिस्तोम शि. ५५, आस्तरण शि. ५..] । कुन्द-५-१९३-सातमा निवि. *कुथ्यते क्लिश्यते इति कुथः, त्रिलिङ्गः, स्था *कुन्दवर्णत्वात् कुन्दः । दित्वाकः, क्रियते की ते वा “पथयूथ"--(उणा-२३१) । कुन्द-1-५-९०९-१२, भूभियत्र. इति थे निपात्यते । भ्रम, यन्त्रक । कुथ-धु-११९२-हल', अम. *कवते शब्दायते इति कुन्द , पुक्लीवलिङ्गः, दर्भ, कुश, बर्हिष , पवित्र । "वृतृकुसुभ्यो नोऽन्तश्च" (उणा-२४०) इति दः । *कुश्नातीति कुथः । कुन्द्रा-स्त्री २८५ (शे. १०)- पार्वती. द्र. अद्रिजाशब्दः । कुद्दाल- ८९२-वाणी. गोदारण । 'कुन्दुरुकी'-स्त्री-११५२-१३ *कुद ल्यतेऽनेनेति कुद्दालः, पृषोदरादित्वात्, ट्र० गज प्रवाशब्दः । पुस्ययम्, वैजयन्ती तु-“गौदारणम् कुदालम्" इति कुपूय-1 - १४४३-२५५म, स. क्लीबमाह । द्र० अणकराब्दः । (कुध्र)-५-१०२७-५वत. कुप्य-न.-१०४६--सोना-३५८ सिवायनी धातु ट्र. अचलशब्दः । गोपाप्यते तदिति म काम्य, . हेमस्पाभ्यामन्यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy