SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कुमव कुणप-न.-५-५६४-२ शव मृतक । *कुणति शब्दायते इति कुणपं, “भुजिकुति - " ( उणा - ३०५ ) इति किपः, कुणं शब्द पाति रक्षति वा, धनञ्जयाख्यस्य वायोः संभवात् पुंक्लीबलिङ्गोऽयम् । कुणि-पु-४५३ - हूठी, दाथनी मोडवा. कुकर | *कुते निन्द्यते इति कुणि: "नाम्युपान्त्य - " ( उणा - ६०९) इति किदिः । कोतीति वा “ऋत्य-' ( उगा - ६३५ ) इति कित् णिः कुत्सितः पाणिरस्येति नैरुकाः । कुण्ठ-५-३५३- प्रियामां माणसु. *कुण्ठतीति कुण्ठः, कुणति शब्दायते न तु करोतीतिवा "पीविशकुणिप्रपभ्यिः किंतु " ( उणा - १६३) इति ठः । कुण्ड-५ -५५० - पति छवता छतां नस्या उत्पन्न पुत्र. *कुण्ड्यते दद्यतेऽनेन कमिति कुण्डः अमृते जीवति भर्तरि जाराज्जातः । यत् स्मृतिः “ परनायाँ प्रजायेते, द्वौ सुतौ कुण्डगोलको । पत्यौ जीवति कुण्डश्र, मृते भर्तरि गोलकः ॥” इति । कुण्ड न ५ स्त्री- १०१९-थाणी तपेशी. द्र० उखाशब्दः । कुणति उपकरोतीति कुण्डम्, “कुगुहु - " ( उणा - १७० ) इति डः, त्रिलिङ्गोऽयम् । कुण्डगोलक - d. - ४१६-३, रा. द्र० अवन्तिसोमशब्द: । *कुण्ड गुडति रक्षति लत्वे कुण्डगोलकम् । कुण्डले - न. ५-६५६-टुडे. कर्णवेष्टकशब्दः । *कुण्ड दहत्यलक्ष्मीमिति कुण्डल, पुंक्लीचलिङ्गः, " मृदिकन्दि - " ( उणा - ४६५ ) इत्यः । शेषमात्र 'अथ कुण्डले कर्णादर्श : " । कुण्डलिन- ५. १३०३ - सर्प नाग. ० अहिशब्दः । १९० Jain Education International *कुण्डलाकारताऽस्त्यस्येति कुण्डली | कुण्डा - स्त्री - २०५ (शे. ५७) - पावती. द्र० अद्रिजाशब्दः । कुण्डका - स्त्री-८१६-४भएड. कमण्डलु । *कुण्डते इति कुण्डी, "भाजगोण - " || २|४८३०॥ इति ङी, के कुण्डिका । कुण्डिन् - ५.-१२३३ (शे. १७८) - घोडी ० अर्वनुशब्दः । कुण्डिन- २ - ९७९ इंडिनपुर, विदर्भ દેશની રાજધાની अभिधान व्युत्पत्ति विदर्भा, [ कुण्डिनपुर, कुण्डिनापुर शे० ५] । कुड्यते पापमत्रेतिकुण्डिनम्, “शाकटि - " ( उणा - २८२ ) इतीनः कुण्डिनपुरम् कुण्डिनापुरमित्यपि । कुण्डनपुर - ९७९ - (शि (५) - दुडिनपुर. द्र०कुण्डिन्शब्दः । कुण्डिनापुर- ९७९ - ( शि ८५ ) -मुंडिनपुर. द्र० कुण्डिनशब्दः । कुतप - पुन. - १४१ - दिवसनो आउभो लाग श्राद्धकाल | *"कुतिः सौत्रः ", कोतन्ति गच्छन्ति प्रीति पि रोऽस्मिन् इति कुतपः, पुंक्लीबलिङ्गः, “भुजकुति - " ( उगा - ३०५ ) इत्यादिना अपः किंत्, कुं तपति सूर्योऽत्रेति वा । यो दिनस्याष्टमो भागः सकुतप इत् । यत् स्मृति- “दिवसस्याष्टमे भागे, मन्दीभवति भास्करे । स कालः कुतो यत्र, पितॄणां दत्त " मक्षयम् || कुतप-५.-५४३-लागेन. 491 स्वस्त्रीय, भागिनेय, जामेय । * " कुत. सौत्रः ", कोतति इति कुतपः “भुजि - कुति-" ( उणा - ३०५ ) इति किपः । कुतापक- ५-१०३ - भा२ सूर्यना पारिपार्श्वि देवो. कुतुक-न- ९२६ - तुङ, तमासी कौतूहल, कौतुक, कुतूहल, विनोद शि. For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy