SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कुप्यशाला ताम्रादि, " कुप्यभिद्य - " || ५|१|३९|| इति क्यपि निपात्यते । कुप्यशाला - स्त्री - ९९६-८ उशा, वासाणु अनाव વવાનું સ્થાન. D सन्धानी । *कुप्य ताम्रादि तस्य शाला इति कुप्यशाला | कुबेर- ५ - ४३ - श्री दिलनाथ लग ना शासन हेव. *कुत्सितं बेरं शरीरमस्येति कुबेरः । कुबेर- ५. - १६९ - उत्तर दिशानो स्वामी. कुबेर-५ - १८९-५२ देव. द्र० इच्छावसुशब्दः । *कुत्सित बेर शरीरमस्य कुष्ठित्वात् कुबेर: कृयत इति वा " कुगुपतिकथि -” (उणा-४३१) इति केरः । 'कुबे राक्षी' - स्त्री - ११४४-डायडी. द्र० पाटलाशब्दः । कुब्ज -५-४५३ डो. कुगइल, [ न्युब्ज शि. २] । *कूयते इति कुब्जो वक्रनताङ्गः, “कुवः कुबूनौ च उणा - १२९) इति जक् । कुलितः उब्ज इति वा, पृषोदरादित्वात् न्युजोऽपि । कुब्ज-न.-१४२९-टुडे, नीयु. [न्यच नीच हस्व. मन्थर, खर्व, वामन । * कुते इति कुब्जम, "कुव कुब्नौ च " ( उणा१२९) इति साधुः । १९२ कुमार- ५ - ४२ - सारभां तीर्थ उरनो उपासम् यक्ष *कुमारयति क्रीडयतीति कुमारः । र पुत्र कुमार-५-२०९-अतिय द्र० अग्निभूशब्दः । *कुकामयते ब्रह्म इति कुमार: ' कमेरत उच्च' ( उणा - ४९९ ) इत्यारः । * कुत्सितो ब्रहमचारित्वाद् मारः स्मरोऽस्येति वा । कुमार-यु - ३३२- युवरा, भार युवराज, भर्तृदारक । Jain Education International * कुमारयति क्रीडयतीति कुमारः । (कुमार) -५- ३३८ - आगड, धावा भाग. ६० अर्भशब्दः । अभिधानव्युत्पत्ति "कम कामयते यदपि तदपि दृष्टमिति कुमारः, रतउच्च-” (उणा-४९९ ) इत्वारः कुमारयति क्रीडयति वा, कुत्सितो मारोऽस्येति वा । कुमारक५ . - ३३८-सागड, धावा भाग. ६० अर्भशब्दः । *कामयते यदपि तदपि दृष्टमिति कुमारः "कमेरत उच्च - " ( उणा - ४९९) इत्यार, कुमारयति कीडयति वा, कुत्सितो मारोऽस्येति वा स्वार्थ के कुमारकः । कुमारपाल - ५-७१२-कुमारपाण शब् चौलुक्य, राजर्षि, परमार्हत, धर्मात्मन् मारियसनमारक । मृतस्वमोक् * कुमारान् शिशूनिव प्रजाः पालयतीति कुमारपालः, यसकादित्वात् समासे साधुः कु पृथ्वी मां लक्ष्मी च अरमत्यर्थ पालयति व कुमारपालः । (कुमारपालदेव) કુમારપાળ રાન્ .-३३६- पून्यमेवा कुमारस- स्त्री - १०८१ - गंगा नहीं. द्र ऋषिकुल्याशब्दः । *कुमार सते इति कुमारसूः स्त्रीलिङ्गोऽयम् । कुमारी - स्त्री - २०३ - पार्वती. द्र० अद्रिजाशब्दः । कुमारी अवस्थाभेदात् । कुमारी स्त्री - ५१० - कुमारी, नव उन्या. कन्या, कनी । *कुमारयति क्रीडयतीति कुमारी, कुत्सितो मागे ऽस्या वाऽनूढत्वात् । कुमालक - ५-९६०-सौवीर देश For Private & Personal Use Only દશ વર્ષોની www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy