SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ कुचर प्रक्रियाकोशः (कुकुन्दर) .-..६०८-नित. कुक्कु भ--५-१३४२-11 . द्र० कुकुन्दरशब्दः । कुम्भकारकुक्कुट, कुहकस्वन । 'कुकुर'-.-१२७९-तरे।. *कोकते इति कुक्कुभः, “कुकेः कोऽन्तश्च" द्र अस्थिभुजशब्दः । (उणा ३३४) इत्युभः, कुकशब्देन भातीति वा । कुकूल-पु.---.-११०१-शतरान! अनि. कुक्कुर-धु-१२७८-त. तुषानल । द्र० अस्थिभुजशब्दः । * कृयते इति कुकृलः पुंक्लीवलिङ्गः, “दुकूल कोकतेऽस्थ्यादिकमादत्त इति कुक्कुरः । कुकूल-” (उणा ४९२) इति साधुः । "श्वशुर-” (उगा-४२६) इत्युरे निपात्यते, कुकिति कुक्कुट-पु-न.१३२४-१४।। कुरति शब्दायते वा। निशावेदिन , चरणायुध, कुकवाकु, ताम्रचुड, कुक्षि-५-६०४--पेट. विवृताक्ष, शिखण्डिक, [दीर्घनाद, चर्मचूड, नखायुध, द्र० उदरशब्दः । शे.161, मयुरचटक, शौण्ड, रणेच्छु, कलाधिक, ___*कुष्णात्याहार “पिप्लुपि-" (उगा-५०७) आरणिन् , विष्किर, बोधि, नन्दीक, पुष्टिवर्धन शे. | इति किति सौ कुक्षिः. पुलिङ्गः । १४२, चित्रवाज, महायोगिन् , स्वस्तिक, मणिकण्टक, गौडस्तु -- पाकील, विशोक श. 163] । "उदर कुक्षिरक्लीवे” इति स्त्रियामप्याह । ___ *कोकते गृह्णाति झुटजन्तूनिति कुक्कुटः, वाचस्पतिस्तुपुंक्लीबलिङ्गः, “नकुटकुक्कुट-" (उणा - १५५) इत्युटे | "कुक्षिस्तु जठराधारे” इति जठरात् पृथगाह । निपात्यते । कुगित्युच्चारणेन कुटतीति वा । कुक्षिम्भरि-५-४२७--पेटम।. शेषश्चात्र स्वोदरपूरक, आत्मम्भरि उदरम्भरि । “कुक्कुटे तु दीर्घनादश्चर्म चूडो नम्बायुधः । *कुक्षि बिभीति कुक्षिम्भरिः, “कुख्यात्मोदगत् मयूरचटकः शौण्डो, रणेच्छुश्च कलाधिकः ॥ आरणी भृगः ग्विः" ॥५१११९०॥ इति खिः । विष्किरो बोधिनन्दीकः पुष्टिवर्धनः चित्रवाजा महायोगी, कुडकुम---1.-६४५-उस२. स्वस्तिको मणिकण्ठक: ।। उपाकीलो विशोलश्च वाजस्तु ___ द्र० करमीरजन्मन्शन्दः । ग्रामकुक्कुटः॥” इति।। ___ * कुक्यते इति कुङ्कुम क्लीवलिङ्गोयम् । कुक्कुटाभ-५-१३०६-१ भने सवालमा वाचस्पतिस्तु४४ नोव२५५". "निदाघऽपि कुङ्कुमः सुग्वः स्यात्" इति पुस्याह । कुक्कुटाहि । कुन्दुमलिन्दुम-” (गा-३५२) इति निपात्यने । कुक्कुटाहि-५-१३०६-१ अने वाwi "कुडकुम-५-६३९-यतु:सम पैथानी से तु. કુકડા જે સપ कुच--(६. 4.)-६०३-स्तन. कुक्कुटाभ । द्र० उरोजशब्दः । कुक्कुटावयवयोगात् कुक्कुटः, अावयवयोगा *कुचतः संकुचतः इति कुची । दहिः, कुक्कुटश्चासावहिश्च कुक्कुटाहिः । कुचन्दन-न.-६४२-२३त्यन. कुक्कुटि स्त्री-३७८-६ल पूव' या ते.. पत्राङ्ग (पत्राङ्क), रक्तचन्दन, ताम्रसार, रजन, कुहना, दम्भचर्या । तिलपर्णिका, (तिलपर्णी)। कुक्कुट इवाचरति कुक्कुटति, दम्भेन निभृत' । की चन्दनमिति कुचन्दनम् । चरति, कुक्कुटनं कुक्कुटिः, "स्वरेभ्य इ:" (उणा-६०६) | कुचर-.-३४८-राममोसना२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy