SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कीनाश १८६ अभिधान व्युत्पत्ति द्र० आमिपशब्दः । *केनत्यनेनेति कीन, पृषोदरादित्वात् । कीनाश-y-१८४- यम, यमशा. द्र० अन्तकशब्दः । *कनति दीप्यते इति कीनाशः, "कनेरीवातः" (उणा-७३४) इत्याशः । कीनाश-पु-१८७- स. ट्र० असृपशब्दः । ** कनति दीप्यते इति कीनाशः, कीनमाम मांस अभातीति वा । कोनास-धु-३६८-४५स भागस. द्राक्षुद्रकदर्य शब्दः । *कनति दीप्यते तृष्णया इति कीनाशः, “कनेरी. श्वातः” (उणा-५३४) इत्याशः । कोर--१३३५-५ट. शुक, रक्ततुण्ड, फलादन, [ प्रियदर्शन, शे. 1८५, श्रीमत, मेघातिथि वाग्मिन शे. १८६ मेधाविन शि. १२०] । *कायतीति कीरः, “घसिवशि-" (उणा-४१९) इति किटीरः, कीति शब्दमीरयति वा । कीर्ण-- १४७३-भायोसाय, म२५२. द्र०आकीर्णशब्दः । कीर्यते इति कीर्णम् । कीर्ति-२७३- ५३, ४ाति', 4 . ट्र०अभिख्याशब्दः । *कीयं ते इति कीर्तिः, "सातिहेतियतिन तिज्ञप्तिकीर्ति-" ॥५॥३१९४।। इति साधुः । कील-धु-स्त्री.--१२७४- माधवाना मातो. पुष्पलक, शिव । *कील्यते रज्ज्वा बध्यतेऽस्मिन्निति कीलः, पुस्त्रीलिङ्गः । कीला-स्त्री. ५-११०२-अनिनी . हेति, शिवा, ज्वाला, अर्चिषु । * कीलतीति कीला, पुंस्त्रीलिङ्गः । . . कीलाल-.-१०३९-यो पी . ट्र० अपशब्दः । *कील्यते बध्यते सेतुभिरिति कीलालम्, “ऋश्रुकृमृ' (उणा-४७५) इति आलः, कीला ज्वाला अत्यति वारयति वा । कीलाल-.-६२२ (शे.१२८)-सोही ट्र० अमृगशब्दः । कीलित-पु.-४३८-०५पायेवो ही, बद्ध, निगडित, नद्ध, यन्त्रित, सित, सदानित, संयत । कील्यते स्मेति कीलितः । कीश-.-१२९१-वहिरे। द्र० कपिशब्दः । चिकेति जानातीति कीश:, “तिनिश-" (उणा५३७) इतीदा निपात्यते, किति शब्दमिष्टे वा । कु-स्त्री-९३६-५वी द्र. अचलाशब्दः । *कायति भूपमिति कुः, "पृकापि'- (उणा७२९) इति किदुः । कुकर-.-४५३-४ी, सायनी गोवा भास. कुणि । *कुत्सितः करो बाहुरस्य पाणिवैकल्यात् कुकरः । कुकुद.न.-१२६४ - शि. ११२) "नामे ममा ઉપરને ટેકરો . अंशक्टशब्दः । कुकुन्दर (६. प.)--.-६०८-नित, सामा રહેલા બે ગોળાકાર ખાડા. कुकुन्दुर [कटीकृप, उच्चिलिङ्ग, रतावुक शे. १२७]। *कुत्सित कुन्देते आप्लवेते इति कुकुन्दरे, क्लीबलिङ्गोऽयम् “जठर-" (उणा-४०३) इत्यरे निपात्यते । भागुरिस्तु "कुकुन्दरी समाचष्टे, जनो जघनकृपकौ" । इति पुस्याह । "श्वसुरकुकुन्दुर-" (उणा-४२६) इत्युरे कुकुन्दुरोऽपि । शेषश्चात्र"कटीकूमौ तूच्चलिङ्गो रतावुके" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy