SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८८ अभिधामव्युत्पत्ति कुवाद, [कुटिलाशय शि. २२] । द्र० ऋषभशब्दः । *कुत्सितं चरतीति कुचरः, कुचरः कुटिलाशय इति *अश्वश्चासौ कुञ्जरश्च अश्वकुञ्जरः, “वृन्दाकश्चित् । रकनागकुञ्जरैः" ॥३।१।१०८॥ इति समासः । कुज-.--११६-म . कुञ्जराराति-पु.-१२८६-२०५६ सरल. द्र० अङ्गारकशब्दः । द्र० अष्टपादाब्दः । को पृथिव्यां जातः इति कुजः, यौगिकत्वाद्भौमो, *कुञ्जराणामरातिरिति कुञ्जरारातिः । माहेयो, घरणीसुत इत्यादयः । कुञ्जराशन-धु-११३१ - पीली. शेषश्चात्र द्र० अश्वत्थशब्दः । 'भौमे व्योमोल्मुकैकाङ्गो ।” *कुञ्जरैरश्यते इति कुञ्जराशनः । (कुज) -५-१११४-वृक्ष. कुञ्जल-4.-४१५-3100, २०, द्र० अंहिपशब्दः । द्र० अवन्तिसोमशब्दः । कुचिका स्त्री-१००५-यासी, था. *कुञ्जलातीति कुञ्जल', कुत्सितं जलमस्य कृचिका, साधारणी, अडूकुट । वा, पृषोदरादित्वात् । कुट-पु-स्त्री-९९०-३२. *कुच्यतेऽनया इति कुञ्चिका, “नामिन सिच" ट्र० अगारशब्दः । ॥५॥३।१२१।। इति णकः । *कुट्यतेऽस्मिन्निति कुटः, स्त्रीपुंसलिङ्गः । कुञ्चित-न-१४५६-i. कुट-धु-न. १०१९ घी, अश द्र० अरालशब्दः। द्र० करीरशन्दः । कुच्यते स्मेति कुञ्चितम् । * कुटतीति कुटः, पुक्लीलिङ्गः । कुञ्ज-----.-१११५-सतील. 'कुद'--१११४-वृक्ष. निकुञ्ज, कुडङ्ग । द्र० अंहिपशब्दः । कवन्तेऽस्मिन् इति कुञ्जः, “कुचः कुब्-कुनौ कुटक--.-८९१-६७ २खित . च" (उणा-१२९) इति जः, पुक्लीबलिङ्गोयम् । निरीष, 'निरीश, कूटक' । कुञ्जर-पु-न.-१२१७-हाथी द्र० अनेकपशब्दः । *कुटतीति कुटक, यस्याऽग्रे फालो बध्यते । कुजतीति कुञ्जरः, पुक्लीचलिङ्गः, "जठर-" कुटक (.---१०२३ (शि. ४०)-२२ौथो, पांचवानो भीलो, यांनो. (उणा-४०३) इत्यरे निपात्यते, कुञ्जौ हनू दन्तौ वा द्र० कुटरशब्दः । अस्य स्त इति वा मध्वादित्वाद् रः, की जीर्यतीति कुटज-यु-११३७-ॐन्द्रावन उ. वा, पृषोदरादित्वात् । गिरिमल्लिका, 'शक्र, वत्सक' । शेषश्चात्र कुटतीति कुटजः, “कुटेरजः” (उणा-१३०) “अथ कुञ्जरे ॥ कुटादित्वाद् गुणाभावः, कुटतो जायते वा । पेचकी पुष्करी पद्मी, पेचिल: सूचिकाधरः। विलोमजिह्नोऽन्त स्वेदो,, महाकायो महामदः ।। सूर्यको कुटर-५-१०२३-२०ीया, मांधवानोमालो.थालतो Lविष्कम्भ, मजीर, 'कुढर', (दण्डकटक, जलाकाडक्षो, जटी च पष्टिहायनः । असुरो दीर्घ दण्डकरोहक, मन्दीर), [कुटक शि..] पवनः, शुण्डालः कपिरित्यपि ॥" कुटतीति कुटरः, "ऋच्छिचटि-" (उणा-३९७) कुञ्जर-पु-१४४०-या श त२५हमां इत्यरः, कुटादित्वाद् गुणाऽभावः कुटकोऽपि । જોડવાથી પ્રશંસા વાચક શબ્દ બને છે. कुटहारिका-स्त्री-५३४-दासी. E.त. नृ५३०४२. पोटा, वोटा, चेटी, दासी, [गणेरूका, बडवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy