________________
प्रक्रियाकोशः
*किरति क्षुधमिति किलाटी, पुत्रीलिङ्गः, "किरोलच वा ( उणा - १४७ ) इत्यादः । किलास- न.-४६७ - यामडीनो रोग, डोट रोग. सिध्मन् त्वक्पुष्प, सिध्म |
*क्लिति श्वेतते इति किलासम्, “किलेः कित्" ( उणा - ५७५ ) इत्यासः । किलासन - ५ - १९९०-४ डोडी, तभाव पत्र. कर्कोटक, तिक्तपत्र, सुगन्धक । किस हन्तीति किलासन्नः । किलासिन - ५ - ४६१- श्वेत सिध्मल |
ढना शेगवान.
י,
* किला समस्त्यस्येति किलासी । किलकिञ्चित - d. -५०७ - स्त्रीमना અલંકાર પૈકી એક અલકાર.
अलीक किञ्चित चित्तं किलीति कण्टकूजित बा निरुक्तात् किलिकिञ्चित; सौभाग्यगर्वात् स्मितादीनां सङ्करः ।
किलिञ्ज - ५ - १०१७ - साहडी, यटाई.
1] कट |
*किल्यते क्षिप्यतेऽस्मिन् इति किलिञ्जः, उटजादौ निपात्यते । किल्बिष-१०-१३८१-अशुभ, पाप, हुडत्य
સ્વાભાવિક
द्र० अहसान्दः ।
*कल्पते इति किल्विषं, "कले: किल्वचः" ( उणा - ५११ ) इतपः ।
'किशलय' - न. - ११२३-१०
द्र० किसलशब्दः । किशोर- ५ - १२३३ - नानी भरनो घोडो, छे. *कृश्यति वयसा, केशति हेषते वा किशोरः, "कोस्वोर " ( उगा - ४३४ ) इत्यारे निपात्यते । किसल-1.-११२३ - पण, जापान.
Jain Education International
किसलय, 'किालय', पल्लव |
*कमतीति किसलं, "मुरल" - ( उणा - ४७४ ) इत्यले निपातनात् किसलम, किञ्चित् सलतीति वा, पृषोदरादित्वात् ।
२३
कीन
किसलय- १. - ११२३ - पण, जीला पान. 'किशलय', किसल, पल्लव | *कसतीति किसलयम्, “कसेरलादिरिच्चास्य- "
१८५
( उणा - ३६८) इत्ययः । कीकट - ५ - ३५८ - निर्धन, हीन,
द्र० अकिञ्चनशब्दः । *कते इत कीकटः,
( उणा - १४४ ) इति साधुः । कोकट - पु . ( . . ) - ९६० - भगव देश.
मगध ।
* कन्ते इति कीकटाः, "कपटकीकटादयः "
( उणा - १४४) इत्यटे निपात्यते । कीकस न.- ६२६- लाउड ० अस्थिशब्दः ।
"कपटकीकटादयः"
कीति कसति कीकस ककन्ते ऽत्र श्वान इति ( उणा - ५७३ ) इत्यसे निपात्यते ।
"
वा "फनस
कीकस - पुं- १२०२ - नाना अभिया
*कुत्सित कसन्तीति कीकसाः पृषोदरादित्वात् । कोकसमुख -५ - १३१७ (शे. १८७ ) पक्षी.
० अगौकशब्दः ।
कीचक - ५ - १९५३ - वासभा भवन नरवाश्री શબ્દ થાય તે વાંસ.
* वाताद् हेतोः शब्दायमानः वशः कवते बना ति शब्द इति कीचकः, "कीचक " - ( उणा - ३ -३३) इत्यके निपात्यते, कीति चकते कायति वा । कीचकनिषूदन-५-७०८ - लीभ, लोभसेन. ८० किमी' रनिषूदनशब्दः ।
वा, कीचेति
*कच्यते बध्यते भीमेन इति कीचकः, "कीचकपेचक" - ( उणा - ३३) इत्यके निपात्यते । कीचकानां निषूदनः इति कीचकनिषूदनः । कीटमणि - ५- १२१३ यात्रीयो, वडो
(शे.
१७४) - मधोत,
द्र० स्वद्योतशब्दः | कीन-न. - ६२३- भांस
For Private & Personal Use Only
www.jainelibrary.org